ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [195]  Evamme  sutaṃ ekaṃ samayaṃ bhagavā kosalesu viharati naḷakapāne
palāsavane  .  tena  kho  pana  samayena  sambahulā  abhiññātā abhiññātā
kulaputtā   bhagavantaṃ   uddissa   saddhā   agārasmā  anagāriyaṃ  pabbajitā
honti  āyasmā  ca  anuruddho  āyasmā  ca  bhaddiyo  1-  āyasmā ca
kimbilo   āyasmā   ca   bhagu  āyasmā  ca  koṇḍañño  2-  āyasmā
ca   revato  āyasmā  ca  ānando  aññe  ca  abhiññātā  abhiññātā
kulaputtā   .   tena   kho   pana   samayena   bhagavā   bhikkhusaṅghaparivuto
abbhokāse  nisinno  hoti  .  atha  kho  bhagavā [3]- kulaputte ārabbha
bhikkhū   āmantesi   ye   te  bhikkhave  kulaputtā  mamaṃ  uddissa  saddhā
agārasmā   anagāriyaṃ   pabbajitā   kacci  te  bhikkhave  [4]-  abhiratā
brahmacariyeti. [5]- Te bhikkhū tuṇhī ahesuṃ.
     {195.1}   Dutiyampi   kho  bhagavā  te  kulaputte  ārabbha  bhikkhū
āmantesi    ye   te   bhikkhave   kulaputtā   mamaṃ   uddissa   saddhā
agārasmā   anagāriyaṃ   pabbajitā   kacci   te  bhikkhave  bhikkhū  abhiratā
brahmacariyeti   .   dutiyampi  kho  te  bhikkhū  tuṇhī  ahesuṃ  .  tatiyampi
kho   bhagavā   te   kulaputte   ārabbha   bhikkhū   āmantesi  ye  te
bhikkhave    kulaputtā    mamaṃ   uddissa   saddhā   agārasmā   anagāriyaṃ
@Footnote: 1 Ma. evaṃ. Sī. Yu. nandiyo .   2 Ma. evaṃ. Sī. Yu. koṇḍadhāno.
@3 Po. Ma. Yu. te .  4 Po. Ma. Yu. bhikkhū .    5 evaṃ vutte.

--------------------------------------------------------------------------------------------- page204.

Pabbajitā kacci te bhikkhave bhikkhū abhiratā brahmacariyeti . Tatiyampi kho te bhikkhū tuṇhī ahesuṃ. [196] Atha kho bhagavato etadahosi yannūnāhaṃ teva 1- kulaputte puccheyyanti . atha kho bhagavā āyasmantaṃ anuruddhaṃ āmantesi kacci tumhe anuruddhā 2- abhiratā brahmacariyeti . Taggha mayaṃ bhante abhiratā brahmacariyeti . sādhu sādhu anuruddhā etaṃ kho anuruddhā tumhākaṃ paṭirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe abhirameyyātha brahmacariye yena tumhe anuruddhā bhadrena yobbanena samannāgatā paṭhamena vayasā susukāḷakesā kāme paribhuñjeyyātha tena tumhe anuruddhā bhadrena 3- yobbanena samannāgatā paṭhamena vayasā susukāḷakesā agārasmā anagāriyaṃ pabbajitā te 4- kho pana tumhe anuruddhā neva rājābhinītā agārasmā anagāriyaṃ pabbajitā na corābhinītā agārasmā anagāriyaṃ pabbajitā na iṇaṭṭā agārasmā anagāriyaṃ pabbajitā na bhayaṭṭā agārasmā anagāriyaṃ pabbajitā na ājīvikāpakatā agārasmā anagāriyaṃ pabbajitā apica khomhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti nanu tumhe anuruddhā evaṃ saddhā agārasmā anagāriyaṃ pabbajitāti. Evaṃ bhante. @Footnote: 1 Ma. vasaddo natthi . 2 Po. anuruddha. sabbattha īdisameva . 3 Ma. bhadrenapi. @4 Ma. te ca kho.

--------------------------------------------------------------------------------------------- page205.

{196.1} Evaṃ pabbajitena ca pana anuruddhā kulaputtena kimassa 1- karaṇīyaṃ. Vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā 2- tato santataraṃ . tassa abhijjhāpi cittaṃ pariyādāya tiṭṭhati byāpādopi cittaṃ pariyādāya tiṭṭhati thīnamiddhampi cittaṃ pariyādāya tiṭṭhati uddhaccakukkuccampi cittaṃ pariyādāya tiṭṭhati vicikicchāpi cittaṃ pariyādāya tiṭṭhati aratipi cittaṃ pariyādāya tiṭṭhati tandīpi cittaṃ pariyādāya tiṭṭhati vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ . Vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati aññaṃ vā tato santataraṃ . tassa abhijjhāpi cittaṃ na pariyādāya tiṭṭhati byāpādopi cittaṃ na pariyādāya tiṭṭhati thīnamiddhampi cittaṃ na pariyādāya tiṭṭhati uddhaccakukkuccampi cittaṃ na pariyādāya tiṭṭhati vicikicchāpi cittaṃ na pariyādāya tiṭṭhati aratipi cittaṃ na pariyādāya tiṭṭhati tandīpi cittaṃ na pariyādāya tiṭṭhati vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati aññaṃ vā tato santataraṃ. [197] Kinti vo anuruddhā mayi hoti ye āsavā saṅkilesikā ponobbhavikā sadarā 3- dukkhavipākā āyatiṃ jātijarāmaraṇiyā appahīnā te tathāgatassa tasmā tathāgato saṅkhāyekaṃ paṭisevati saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ vinodetīti . @Footnote: 1 Ma. kiṃ maññasi karaṇīyanti . 2 Ma. ca . 3 Po. sadarathā. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page206.

Evaṃ kho no bhante bhagavati hoti ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā te tathāgatassa tasmā tathāgato saṅkhāyekaṃ paṭisevati saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ vinodetīti . sādhu sādhu anuruddhā tathāgatassa anuruddhā ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā te ucchinnamūlā tālāvatthukatā anabhāvaṅgatā 1- āyatiṃ anuppādadhammā seyyathāpi anuruddhā tālo matthakacchinno abhabbo puna virūḷhiyā evameva kho anuruddhā tathāgatassa ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā [2]- ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tasmā tathāgato saṅkhāyekaṃ paṭisevati saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ vinodetīti. [198] Taṃ kiṃ maññasi anuruddhā kaṃ atthavasaṃ sampassamāno tathāgato sāvake abbhatīte 3- kālakate upapattīsu byākaroti asu amutra uppanno 4- asu amutra uppannoti 5- . bhagavaṃmūlakā 6- no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā sādhu vata bhante bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhū @Footnote: 1 Ma. evaṃ anabhāvakatā. Sī. Yu. anabhāvakatā . 2 Po. te.. Ma. īdisameva. @3 Po. ārabhatite. ito paraṃ īdisameva. 4-5 Po. Ma. upapanno. @ito paraṃ īdisameva. 6 Ma. Yu. bhagavaṃmūlikā.

--------------------------------------------------------------------------------------------- page207.

Dhāressantīti . na kho anuruddhā tathāgato janakuhanatthaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ na iti maṃ jano jānātūti sāvake abbhatīte kālakate upapattīsu byākaroti asu amutra uppanno asu amutra uppannoti . santi ca kho anuruddhā kulaputtā saddhā oḷāravedā oḷārapāmujjā te taṃ sutvā tathattāya cittaṃ upasaṃharanti tesaṃ taṃ anuruddhā hoti dīgharattaṃ hitāya sukhāya. [199] Idhānuruddhā bhikkhu suṇāti itthannāmo bhikkhu kālakato so bhagavatā byākato aññāya saṇṭhahīti na kho no bhante bhagavati evaṃ hoti ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā appahīnā te tathāgatassa tasmā tathāgato saṅkhāyekaṃ paṭisevati saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ vinodetīti so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo so āyasmā ahosi itipi evaṃpañño so āyasmā ahosi itipi evaṃvihārī so āyasmā ahosi itipi evaṃ vimutto so āyasmā ahosi itipīti . so tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā bhikkhuno phāsuvihāro hoti . Idhānuruddhā bhikkhu suṇāti itthannāmo bhikkhu kālakato so bhagavatā byākato pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti

--------------------------------------------------------------------------------------------- page208.

So kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo .pe. evaṃpañño ... evaṃvihārī ... evaṃ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya 1- cittaṃ upasaṃharati . evampi kho anuruddhā bhikkhuno phāsuvihāro hoti. {199.1} Idhānuruddhā bhikkhu suṇāti itthannāmo bhikkhu kālakato so bhagavatā byākato tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatīti so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo .pe. Evaṃpañño ... Evaṃvihārī ... evaṃ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuno phāsuvihāro hoti. {199.2} Idhānuruddhā bhikkhu suṇāti itthannāmo bhikkhu kālakato so bhagavatā byākato tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyanoti so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto 2- vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo .pe. Evaṃpañño ... Evaṃvihārī ... Evaṃ vimutto so āyasmā @Footnote: 1 Ma. tadatthāya. sabbattha īdisameva . 2 Ma. anussāssuto.

--------------------------------------------------------------------------------------------- page209.

Ahosi itipīti . so tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā bhikkhuno phāsuvihāro hoti. [200] Idhānuruddhā bhikkhunī suṇāti itthannāmā bhikkhunī kālakatā sā bhagavatā byākatā aññāya saṇṭhahīti sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā sā bhaginī ahosi itipi evaṃpaññā sā bhaginī ahosi itipi evaṃvihārinī sā bhaginī ahosi itipi evaṃ vimuttā sā bhaginī ahosi itipīti . sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati . Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti. {200.1} Idhānuruddhā bhikkhunī suṇāti itthannāmā bhikkhunī kālakatā sā bhagavatā byākatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokāti sā kho panassā 1- bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā sā bhaginī ahosi itipi evaṃpaññā sā bhaginī ahosi itipi evaṃvihārinī sā bhaginī ahosi itipi evaṃ vimuttā sā bhaginī ahosi itipīti . sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati . @Footnote: 1 Ma. pana.

--------------------------------------------------------------------------------------------- page210.

Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti . idhānuruddhā bhikkhunī suṇāti itthannāmā bhikkhunī kālakatā sā bhagavatā byākatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāminī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatīti sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā .pe. evaṃpaññā ... Evaṃvihārinī ... evaṃ vimuttā sā bhaginī ahosi itipīti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti. {200.2} Idhānuruddhā bhikkhunī suṇāti itthannāmā bhikkhunī kālakatā sā bhagavatā byākatā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā .pe. evaṃpaññā ... Evaṃvihārinī ... Evaṃ vimuttā sā bhaginī ahosi itipīti . sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti. [201] Idhānuruddhā upāsako suṇāti itthannāmo upāsako kālakato so bhagavatā byākato pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upapātiko tattha parinibbāyī anāvattidhammo

--------------------------------------------------------------------------------------------- page211.

Tasmā lokāti so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo so āyasmā ahosi itipi evaṃpañño so āyasmā ahosi itipi evaṃvihārī so āyasmā ahosi itipi evaṃ vimutto so āyasmā ahosi itipīti . so tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati . Evampi kho anuruddhā upāsakassa phāsuvihāro hoti. {201.1} Idhānuruddhā upāsako suṇāti itthannāmo upāsako kālakato so bhagavatā byākato tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatīti so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo .pe. Evaṃpañño ... evaṃvihārī ... evaṃ vimutto so āyasmā ahosi itipīti . so tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā upāsakassa phāsuvihāro hoti. {201.2} Idhānuruddhā upāsako suṇāti itthannāmo upāsako kālakato so bhagavatā byākato tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyanoti so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo

--------------------------------------------------------------------------------------------- page212.

.pe. Evaṃpañño ... evaṃvihārī ... evaṃ vimutto so āyasmā ahosi itipīti . so tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā upāsakassa phāsuvihāro hoti. [202] Idhānuruddhā upāsikā suṇāti itthannāmā upāsikā kālakatā sā bhagavatā byākatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokāti sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā .pe. Evaṃpaññā ... evaṃvihārinī ... Evaṃ vimuttā sā bhaginī ahosi itipīti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā upāsikāya phāsuvihāro hoti. {202.1} Idhānuruddhā upāsikā suṇāti itthannāmā upāsikā kālakatā sā bhagavatā byākatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāminī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatīti sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā .pe. Evaṃpaññā ... evaṃvihārinī ... Evaṃ vimuttā sā bhaginī ahosi itipīti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī

--------------------------------------------------------------------------------------------- page213.

Tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā upāsikāya phāsuvihāro hoti. {202.2} Idhānuruddhā upāsikā suṇāti itthannāmā upāsikā kālakatā sā bhagavatā byākatā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā sā bhaginī ahosi itipi [1]- evaṃvihārinī sā bhaginī ahosi itipi evaṃ vimuttā sā bhaginī ahosi itipīti . sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati . Evampi kho anuruddhā upāsikāya phāsuvihāro hoti. {202.3} Iti kho anuruddhā tathāgato na janakuhanatthaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ na iti maṃ jano jānātūti sāvake abbhatīte 2- kālakate upapattīsu byākaroti asu amutra uppanno 3- asu amutra uppannoti 4- . santi 5- kho anuruddhā kulaputtā saddhā oḷāravedā oḷārapāmujjā te taṃ sutvā tathattāya cittaṃ upasaṃharanti tesantaṃ anuruddhā hoti dīgharattaṃ hitāya sukhāyāti. Idamavoca bhagavā attamano āyasmā anuruddho bhagavato bhāsitaṃ abhinandīti. Naḷakapānasuttaṃ niṭṭhitaṃ aṭṭhamaṃ. ---------- @Footnote: 1 Po. Ma. evaṃpaññā sā bhaginī ahosi itipi . 2 Po. ārabhati te. @3-4 Po. Yu. upapanno . 5 Ma. Yu. santi ca kho.

--------------------------------------------------------------------------------------------- page214.

Golissānisuttaṃ


             The Pali Tipitaka in Roman Character Volume 13 page 203-214. https://84000.org/tipitaka/read/roman_item.php?book=13&item=195&items=8&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=13&item=195&items=8&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=195&items=8&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=195&items=8&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=195              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]