ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [334]   Puna   caparaṃ  udāyi  akkhātā  mayā  sāvakānaṃ  paṭipadā
yathāpaṭipannā   me   sāvakā   cattāro   sammappadhāne   bhāventi .
Idhudāyi   bhikkhu   anuppannānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ  anuppādāya
chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati
uppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya   chandaṃ   janeti
vāyamati    viriyaṃ    ārabhati   cittaṃ   paggaṇhāti   padahati   anuppannānaṃ
kusalānaṃ   dhammānaṃ   uppādāya   chandaṃ   janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ    paggaṇhāti    padahati   uppannānaṃ   kusalānaṃ   dhammānaṃ   ṭhitiyā
asammosāya   bhiyyobhāvāya   vepullāya   bhāvanāya   pāripūriyā   chandaṃ
janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ  paggaṇhāti  padahati  .  tatra
ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.



             The Pali Tipitaka in Roman Character Volume 13 page 324-325. https://84000.org/tipitaka/read/roman_item.php?book=13&item=334&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=334&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=334&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=334&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=334              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]