ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [35]  Sā  kho  panesā  mahānāma  brahmunā sanaṅkumārena gāthā
sugītā   na   duggītā   subhāsitā   na   dubbhāsitā   atthasañhitā   no
anatthasañhitā   anumatā   bhagavatāti   .   atha   kho  bhagavā  uṭṭhahitvā
āyasmantaṃ   ānandaṃ   āmantesi   sādhu   sādhu   ānanda   sādhu  kho
tvaṃ ānanda kāpilavatthavānaṃ sakyānaṃ sekhapaṭipadaṃ abhāsīti.
     Idamavoca    āyasmā    ānando    samanuñño   satthā   ahosi
attamanā    kāpilavatthavā    sakyā    āyasmato   ānandassa   bhāsitaṃ
abhinandunti.
               Sekhapaṭipadāsuttaṃ 2- niṭṭhitaṃ tatiyaṃ.
                     ------------
@Footnote: 1 Ma. brahmunā kho panesā .  2 Ma. Yu. sekhasuttantaṃ.
                       Potaliyasuttaṃ
     [36]  Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā  aṅguttarāpesu  viharati
āpaṇaṃ   nāma  aṅguttarāpānaṃ  nigamo  .  atha  kho  bhagavā  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   āpaṇaṃ   piṇḍāya   pāvisi   .  āpaṇe
piṇḍāya    caritvā   pacchābhattaṃ   piṇḍapātapaṭikkanto   yena   aññataro
vanasaṇḍo  tenupasaṅkami  1-  divāvihārāya  taṃ  vanasaṇḍaṃ ajjhogahetvā 2-
aññatarasmiṃ   rukkhamūle   divāvihāraṃ   nisīdi   .  potaliyopi  kho  gahapati
sampannanivāsanapāpuraṇo  3-  chattupāhanāhi  jaṅghāvihāraṃ 4- anucaṅkamamāno
anuvicaramāno   yena   so   vanasaṇḍo   tenupasaṅkami   upasaṅkamitvā  taṃ
vanasaṇḍaṃ    ajjhogahetvā   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ aṭṭhāsi.
     [37]   Ekamantaṃ   ṭhitaṃ  kho  potaliyaṃ  gahapatiṃ  bhagavā  etadavoca
saṃvijjanti  5-  kho  gahapati  āsanāni  sace  ākaṅkhasi  nisīdāti . Evaṃ
vutte    potaliyo    gahapati    gahapativādena    maṃ   samaṇo   gotamo
samudācaratīti   kupito   anattamano   tuṇhī   ahosi   .   dutiyampi   kho
bhagavā   potaliyaṃ   gahapatiṃ   etadavoca  saṃvijjanti  kho  gahapati  āsanāni
@Footnote: 1 Po. upasaṅkamitvā .  2 Ma. ajjhogāhitvā .  3 Sī. Ma. Yu. nivāsanapāvuraṇo.
@4 Ma. jaṅghavihāraṃ .  5 Sī. Yu. saṃvijjante khoti pāṭho dissati.
Sace   ākaṅkhasi   nisīdāti   .   1-   dutiyampi  kho  potaliyo  gahapati
gahapativādena   maṃ   samaṇo   gotamo   samudācaratīti   kupito  anattamano
tuṇhī   ahosi   .   tatiyampi   kho  bhagavā  potaliyaṃ  gahapatiṃ  etadavoca
saṃvijjanti   kho   gahapati   āsanāni  sace  ākaṅkhasi  nisīdāti  .  evaṃ
vutte    potaliyo    gahapati    gahapativādena    maṃ   samaṇo   gotamo
samudācaratīti    kupito   anattamano   bhagavantaṃ   etadavoca   tayidaṃ   bho
gotama    nacchannaṃ    tayidaṃ    nappaṭirūpaṃ   yaṃ   maṃ   tvaṃ   gahapativādena
samudācarasīti   .  te  2-  hi  te  gahapati  ākārā  te  liṅgā  te
nimittā   yathātaṃ   gahapatissāti   .   tathā   hi  pana  me  bho  gotama
sabbe kammantā paṭikkhittā sabbe vohārā samucchinnāti.
     {37.1}  Yathākathaṃ  pana  te  gahapati  sabbe  kammantā  paṭikkhittā
sabbe  vohārā  samucchinnāti  .  idha  me  bho  gotama  yaṃ  ahosi dhanaṃ
vā   dhaññaṃ   vā   rajataṃ  vā  jātarūpaṃ  vā  sabbantaṃ  puttānaṃ  dāyajjaṃ
niyyātaṃ    tatthāhaṃ   anovādī   anupavādī   ghāsacchādanaparamo   viharāmi
evañca   3-   me   bho  gotama  sabbe  kammantā  paṭikkhittā  sabbe
vohārā   samucchinnāti   .  aññathā  kho  tvaṃ  gahapati  vohārasamucchedaṃ
vadesi  4-  aññathā  ca  pana  ariyassa  vinaye vohārasamucchedo hotīti.
Yathākathaṃ    pana    bhante   ariyassa   vinaye   vohārasamucchedo   hoti
sādhu   me  bhante  bhagavā  tathā  dhammaṃ  desetu  yathā  ariyassa  vinaye
@Footnote: 1 Po. evaṃ vutte .  2 Po. Ma. tenahi .  3 Yu. evaṃ kho me. Ma. evaṃ
@me .  4 Sī. Yu. vadasi.
Vohārasamucchedo   hotīti  .  tenahi  gahapati  suṇāhi  sādhukaṃ  manasikarohi
bhāsissāmīti. Evaṃ bhanteti kho potaliyo gahapati bhagavato paccassosi.
     [38]  Bhagavā  etadavoca  aṭṭha  kho  ime  gahapati dhammā ariyassa
vinaye    vohārasamucchedāya   saṃvattanti   katame   aṭṭha   apāṇātipātaṃ
nissāya      pāṇātipāto      pahātabbo     dinnādānaṃ     nissāya
adinnādānaṃ     pahātabbaṃ     saccaṃ     vācaṃ    nissāya    musāvādo
pahātabbo    apisuṇaṃ    vācaṃ    nissāya   pisuṇā   vācā   pahātabbā
agiddhilobhaṃ    nissāya    giddhilobho    pahātabbo    anindārosaṃ   1-
nissāya    nindāroso    2-    pahātabbo    akodhupāyāsaṃ   nissāya
kodhupāyāso   pahātabbo   anatimānaṃ   nissāya   atimāno   pahātabbo
ime  kho  gahapati  aṭṭha  dhammā  saṅkhittena  vuttā  vitthārena avibhattā
ariyassa   vinaye   vohārasamucchedāya   saṃvattantīti  .  yeme  pana  3-
bhante   bhagavatā  aṭṭha  dhammā  saṅkhittena  vuttā  vitthārena  avibhattā
ariyassa  vinaye  vohārasamucchedāya  saṃvattanti  sādhu  me  bhante  bhagavā
ime   aṭṭha   dhamme  vitthārena  4-  vibhajatu  anukampaṃ  upādāyāti .
Tenahi   gahapati   suṇāhi   sādhukaṃ   manasikarohi   bhāsissāmīti   .  evaṃ
bhanteti kho potaliyo gahapati bhagavato paccassosi.
     [39]   Bhagavā   etadavoca  apāṇātipātaṃ  nissāya  pāṇātipāto
pahātabboti     iti     kho     panetaṃ    vuttaṃ    kiñcetaṃ    paṭicca
@Footnote: 1 Po. anindādosaṃ. sabbattha īdisameva .  2 Po. nindādoso. sabbattha
@īdisameva .  3 Yu. ayaṃ saddo natthi .  4 Ma. vitthāretvā.
Vuttaṃ   idha   gahapati   ariyasāvako   iti   paṭisañcikkhati  yesaṃ  kho  ahaṃ
saññojanānaṃ    hetu    pāṇātipātī    assaṃ    tesāhaṃ    saññojanānaṃ
pahānāya   samucchedāya   paṭipanno   ahañceva   kho   pana  pāṇātipātī
assaṃ   attāpi   maṃ  upavadeyya  pāṇātipātapaccayā  anuvicca  1-  viññū
garaheyyuṃ    pāṇātipātapaccayā   kāyassa   bhedā   parammaraṇā   duggati
pāṭikaṅkhā    pāṇātipātapaccayā    etadeva    kho    pana   saññojanaṃ
etaṃ    nīvaraṇaṃ    yadidaṃ   pāṇātipāto   ye   ca   pāṇātipātapaccayā
uppajjeyyuṃ    āsavā    vighātapariḷāhā    pāṇātipātā    paṭiviratassa
evaṃsa    te    āsavā   vighātapariḷāhā   na   honti   apāṇātipātaṃ
nissāya    pāṇātipāto    pahātabboti   iti   yantaṃ   vuttaṃ   idametaṃ
paṭicca vuttaṃ.
     [40]    Dinnādānaṃ   nissāya   adinnādānaṃ   pahātabbanti   iti
kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  idha  gahapati  ariyasāvako  iti
paṭisañcikkhati    yesaṃ    kho    ahaṃ   saññojanānaṃ   hetu   adinnādāyī
assaṃ    tesāhaṃ    saññojanānaṃ    pahānāya    samucchedāya   paṭipanno
ahañceva   kho   pana   adinnādāyī   assaṃ   attāpi   maṃ   upavadeyya
adinnādānapaccayā    anuvicca    viññū    garaheyyuṃ   adinnādānapaccayā
kāyassa   bhedā   parammaraṇā   duggati   pāṭikaṅkhā   adinnādānapaccayā
etadeva   kho   pana   saññojanaṃ   etaṃ   nīvaraṇaṃ   yadidaṃ   adinnādānaṃ
ye    ca   adinnādānapaccayā   uppajjeyyuṃ   āsavā   vighātapariḷāhā
@Footnote: 1 Po. anuviccāpi. Ma. anuviccāpi maṃ. ito paraṃ sabbattha īdisameva.
Adinnādānā   paṭiviratassa   evaṃsa   te   āsavā   vighātapariḷāhā  na
honti   dinnādānaṃ   nissāya   adinnādānaṃ   pahātabbanti   iti   yantaṃ
vuttaṃ idametaṃ paṭicca vuttaṃ.
     [41]   Saccaṃ   vācaṃ  nissāya  musāvādo  pahātabboti  iti  kho
panetaṃ   vuttaṃ   kiñcetaṃ   paṭicca   vuttaṃ  idha  gahapati  ariyasāvako  iti
paṭisañcikkhati   yesaṃ   kho   ahaṃ   saññojanānaṃ   hetu   musāvādī  assaṃ
tesāhaṃ      saññojanānaṃ      pahānāya     samucchedāya     paṭipanno
ahañceva    kho    pana   musāvādī   assaṃ   attāpi   maṃ   upavadeyya
musāvādapaccayā     anuvicca     viññū     garaheyyuṃ    musāvādapaccayā
kāyassa    bhedā    parammaraṇā   duggati   pāṭikaṅkhā   musāvādapaccayā
etadeva   kho   pana   saññojanaṃ   etaṃ  nīvaraṇaṃ  yadidaṃ  musāvādo  ye
ca   musāvādapaccayā   uppajjeyyuṃ   āsavā  vighātapariḷāhā  musāvādā
paṭiviratassa  evaṃsa  te  āsavā  vighātapariḷāhā  na  honti  saccaṃ  vācaṃ
nissāya   musāvādo   pahātabboti   iti   yantaṃ  vuttaṃ  idametaṃ  paṭicca
vuttaṃ.
     [42]   Apisuṇaṃ   vācaṃ  nissāya  pisuṇā  vācā  pahātabbāti  iti
kho   panetaṃ   vuttaṃ   kiñcetaṃ   paṭicca  vuttaṃ  idha  gahapati  ariyasāvako
iti   paṭisañcikkhati   yesaṃ  kho  ahaṃ  saññojanānaṃ  hetu  pisuṇavāco  1-
assaṃ    tesāhaṃ    saññojanānaṃ    pahānāya    samucchedāya   paṭipanno
ahañceva   kho   pana   pisuṇavāco   1-  assaṃ  attāpi  maṃ  upavadeyya
@Footnote: 1 Ma. pisuṇāvāco.
Pisuṇavācapaccayā    1-    anuvicca   viññū   garaheyyuṃ   pisuṇavācapaccayā
kāyassa    bhedā    parammaraṇā   duggati   pāṭikaṅkhā   pisuṇavācapaccayā
etadeva    kho   pana   saññojanaṃ   etaṃ   nīvaraṇaṃ   yadidaṃ   pisuṇavācā
ye    ca    pisuṇavācapaccayā    uppajjeyyuṃ   āsavā   vighātapariḷāhā
pisuṇāya   vācāya   paṭiviratassa   evaṃsa   te   āsavā  vighātapariḷāhā
na    honti   apisuṇaṃ   vācaṃ   nissāya   pisuṇā   vācā   pahātabbāti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     [43]   Agiddhilobhaṃ   nissāya   giddhilobho  pahātabboti  iti  kho
panetaṃ    vuttaṃ   kiñcetaṃ   paṭicca   vuttaṃ   idha   gahapati   ariyasāvako
iti   paṭisañcikkhati   yesaṃ   kho   ahaṃ   saññojanānaṃ   hetu   giddhilobhī
assaṃ    tesāhaṃ    saññojanānaṃ    pahānāya    samucchedāya   paṭipanno
ahañceva    kho    pana   giddhilobhī   assaṃ   attāpi   maṃ   upavadeyya
giddhilobhapaccayā     anuvicca     viññū     garaheyyuṃ    giddhilobhapaccayā
kāyassa    bhedā    parammaraṇā   duggati   pāṭikaṅkhā   giddhilobhapaccayā
etadeva    kho   pana   saññojanaṃ   etaṃ   nīvaraṇaṃ   yadidaṃ   giddhilobho
ye    ca    giddhilobhapaccayā    uppajjeyyuṃ   āsavā   vighātapariḷāhā
agiddhilobhissa   2-   evaṃsa   te   āsavā  vighātapariḷāhā  na  honti
agiddhilobhaṃ    nissāya    giddhilobho   pahātabboti   iti   yantaṃ   vuttaṃ
idametaṃ paṭicca vuttaṃ.
     [44]   Anindārosaṃ   nissāya   nindāroso   pahātabboti   iti
@Footnote: 1 Yu. pisuṇāvācāpaccayā. ito paraṃ īdisameva .  2 Ma. giddhilobhāpaṭiviratassa.
Kho   panetaṃ   vuttaṃ   kiñcetaṃ   paṭicca  vuttaṃ  idha  gahapati  ariyasāvako
iti   paṭisañcikkhati   yesaṃ  kho  ahaṃ  saññojanānaṃ  hetu  nindārosī  1-
assaṃ    tesāhaṃ    saññojanānaṃ    pahānāya    samucchedāya   paṭipanno
ahañceva    kho   pana   nindārosī   assaṃ   attāpi   maṃ   upavadeyya
nindārosapaccayā     anuvicca    viññū    garaheyyuṃ    nindārosapaccayā
kāyassa    bhedā   parammaraṇā   duggati   pāṭikaṅkhā   nindārosapaccayā
etadeva   kho   pana   saññojanaṃ   etaṃ   nīvaraṇaṃ   yadidaṃ   nindāroso
ye    ca    nindārosapaccayā   uppajjeyyuṃ   āsavā   vighātapariḷāhā
anindārosissa    evaṃsa   te   āsavā   vighātapariḷāhā   na   honti
anindārosaṃ   nissāya   nindāroso   pahātabboti   iti   yantaṃ   vuttaṃ
idametaṃ paṭicca vuttaṃ.
     [45]   Akodhupāyāsaṃ   nissāya   kodhupāyāso  pahātabboti  iti
kho   panetaṃ   vuttaṃ   kiñcetaṃ   paṭicca  vuttaṃ  idha  gahapati  ariyasāvako
iti   paṭisañcikkhati   yesaṃ   kho   ahaṃ   saññojanānaṃ  hetu  kodhupāyāsī
assaṃ    tesāhaṃ    saññojanānaṃ    pahānāya    samucchedāya   paṭipanno
ahañceva   kho   pana   kodhupāyāsī   assaṃ   attāpi   maṃ   upavadeyya
kodhupāyāsapaccayā    anuvicca    viññū    garaheyyuṃ   kodhupāyāsapaccayā
kāyassa   bhedā   parammaraṇā   duggati   pāṭikaṅkhā   kodhupāyāsapaccayā
etadeva   kho   pana   saññojanaṃ   etaṃ   nīvaraṇaṃ   yadidaṃ  kodhupāyāso
ye    ca   kodhupāyāsapaccayā   uppajjeyyuṃ   āsavā   vighātapariḷāhā
@Footnote: 1 Po. ...dosī ...doso.
Akodhupāyāsissa   evaṃsa   te   āsavā   vighātapariḷāhā   na   honti
akodhupāyāsaṃ   nissāya   kodhupāyāso   pahātabboti   iti  yantaṃ  vuttaṃ
idametaṃ paṭicca vuttaṃ.
     [46]   Anatimānaṃ   nissāya   atimāno   pahātabboti   iti  kho
panetaṃ    vuttaṃ   kiñcetaṃ   paṭicca   vuttaṃ   idha   gahapati   ariyasāvako
iti    paṭisañcikkhati   yesaṃ   kho   ahaṃ   saññojanānaṃ   hetu   atimānī
assaṃ    tesāhaṃ    saññojanānaṃ    pahānāya    samucchedāya   paṭipanno
ahañceva    kho    pana    atimānī   assaṃ   attāpi   maṃ   upavadeyya
atimānapaccayā    anuvicca   viññū   garaheyyuṃ   atimānapaccayā   kāyassa
bhedā    parammaraṇā    duggati   pāṭikaṅkhā   atimānapaccayā   etadeva
kho  pana  saññojanaṃ  etaṃ  nīvaraṇaṃ  yadidaṃ  atimāno  ye ca atimānapaccayā
uppajjeyyuṃ    āsavā    vighātapariḷāhā    anatimānissa   evaṃsa   te
āsavā   vighātapariḷāhā   na   honti   anatimānaṃ   nissāya   atimāno
pahātabboti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {46.1}  Ime  kho gahapati aṭṭha dhammā saṅkhittena vuttā vitthārena
avibhattā   ye   ariyassa   vinaye   pahānāya   1-  vohārasamucchedāya
saṃvattanti   na   tveva   tāva   gahapati  ariyassa  vinaye  sabbena  sabbaṃ
sabbathā   sabbaṃ  vohārassa  samucchedo  hotīti  .  yathākathaṃ  pana  bhante
ariyassa   vinaye   sabbena   sabbaṃ   sabbathā   sabbaṃ   vohārasamucchedo
hoti    sādhu   me   bhante   bhagavā   tathā   dhammaṃ   desetu   yathā
@Footnote: 1 Po. ayaṃ pāṭho natthi.
Ariyassa   vinaye   sabbena  sabbaṃ  sabbathā  sabbaṃ  vohārassa  samucchedo
hotīti   .   tenahi  gahapati  suṇāhi  sādhukaṃ  manasikarohi  bhāsissāmīti .
Evaṃ bhanteti kho potaliyo gahapati bhagavato paccassosi.
     [47]   Bhagavā  etadavoca  seyyathāpi  gahapati  kukkuro  jighacchā-
dubbalyapareto   goghātakasūnaṃ   1-   paccupaṭṭhito  assa  tamenaṃ  dakkho
goghātako   vā   goghātakantevāsī   vā   aṭṭhikaṅkalaṃ  sunikantaṃ  nikantaṃ
nimmaṃsaṃ   lohitamakkhitaṃ   upacchūbheyya  taṃ  kiṃ  maññasi  gahapati  api  nu  2-
so   kukkuro   amuṃ   aṭṭhikaṅkalaṃ   sunikantaṃ  nikantaṃ  nimmaṃsaṃ  lohitamakkhitaṃ
palehanto   3-   jighacchādubbalyaṃ   paṭivineyyāti  .  no  hetaṃ  bhante
taṃ   kissa   hetu   aduṃ  hi  bhante  aṭṭhikaṅkalaṃ  sunikantaṃ  nikantaṃ  nimmaṃsaṃ
lohitamakkhitaṃ   yāvadeva   ca   pana   so   kukkuro  kilamathassa  vighātassa
bhāgī  assāti  .  evameva  kho  gahapati  ariyasāvako  iti  paṭisañcikkhati
aṭṭhikaṅkalūpamā    kāmā    vuttā    bhagavatā   bahudukkhā   bahūpāyāsā
ādīnavo    ettha    bhiyyoti    evametaṃ    yathābhūtaṃ    sammappaññāya
disvā   yāyaṃ   upekkhā   nānattā   nānattasitā   taṃ  abhinivajjetvā
yāyaṃ  upekkhā  ekattā  ekattasitā  yattha  sabbaso  lokāmisupādānā
aparisesā nirujjhanti tameva upekkhaṃ bhāveti.
     [48]  Seyyathāpi  gahapati  gijjho  vā  kaṅkho  vā 4- kulalo vā
@Footnote: 1 Po. goghātakulānaṃ .  2 Ma. api nu kho so .  3 Sī. Yu. palikhādanto.
@4 Ma. Yu. kaṅko vā.
Maṃsapesimādāya    uḍḍayeyya    tamenaṃ    gijjhāpi    kaṅkhāpi   kulalāpi
anupatitvā   anupatitvā   vitaccheyyuṃ   1-   virājeyyuṃ   taṃ  kiṃ  maññasi
gahapati  sace  so  gijjho  vā  kaṅkho  vā  kulalo  vā  taṃ  maṃsapesiṃ na
khippameva   paṭinissajjeyya   so   tatonidānaṃ   maraṇaṃ   vā  niggaccheyya
maraṇamattaṃ   vā   dukkhanti   .  evaṃ  bhante  .  evameva  kho  gahapati
ariyasāvako   iti   paṭisañcikkhati   maṃsapesūpamā   kāmā  vuttā  bhagavatā
bahudukkhā   bahūpāyāsā   ādīnavo   ettha  bhiyyoti  evametaṃ  yathābhūtaṃ
sammappaññāya   disvā   yāyaṃ   upekkhā   nānattā   nānattasitā   taṃ
abhinivajjetvā   yāyaṃ   upekkhā  ekattā  ekattasitā  yattha  sabbaso
lokāmisupādānā aparisesā nirujjhanti tameva upekkhaṃ bhāveti.
     [49]   Seyyathāpi   gahapati   puriso   ādittaṃ   tiṇukkaṃ  ādāya
pativātaṃ  gaccheyya  taṃ  kiṃ  maññasi  gahapati  sace  so  puriso  taṃ ādittaṃ
tiṇukkaṃ    na    khippameva    paṭinissajjeyya    tassa    sā   ādittā
tiṇukkā   hatthaṃ   vā   ḍaheyya   bāhuṃ   vā   ḍaheyya   aññataraṃ  vā
aññataraṃ   2-   vā   aṅgapaccaṅgaṃ   vā  3-  ḍaheyya  so  tatonidānaṃ
maraṇaṃ   vā   nigaccheyya   maraṇamattaṃ  vā  dukkhanti  .  evaṃ  bhante .
Evameva   kho   gahapati   ariyasāvako   iti   paṭisañcikkhati   tiṇukkūpamā
kāmā   vuttā   bhagavatā   bahudukkhā   bahūpāyāsā   ādīnavo   ettha
bhiyyoti   evametaṃ   yathābhūtaṃ   sammappaññāya   disvā   .pe.   tameva
upekkhaṃ bhāveti.
@Footnote: 1 Ma. visajjeyyuṃ .  2 Yu. ekapadameva dissati .  3 Yu. ayaṃ saddo natthi.
     [50]   Seyyathāpi   gahapati   aṅgārakāsu   sādhikaporisā   pūrā
aṅgārānaṃ   vītaccikānaṃ   vītadhūmānaṃ  atha  puriso  āgaccheyya  jīvitukāmo
amaritukāmo    sukhakāmo    dukkhapaṭikkūlo    tamenaṃ    dve   balavanto
purisā   nānābāhāsu   gahetvā   aṅgārakāsuṃ   upakaḍḍheyyuṃ   taṃ   kiṃ
maññasi  gahapati  api  nu so puriso iti cīti ceva kāyaṃ sannāmeyyāti 1-.
No  2-  hetaṃ  bhante  taṃ  kissa  hetu  viditaṃ  hi  bhante  tassa purisassa
imañca   3-   ahaṃ   aṅgārakāsuṃ   papatissāmi   tatonidānaṃ   maraṇaṃ  vā
niggacchissāmi    4-   maraṇamattaṃ   vā   dukkhanti   .   evameva   kho
gahapati      ariyasāvako      iti     paṭisañcikkhati     aṅgārakāsūpamā
kāmā   vuttā   bhagavatā   bahudukkhā   bahūpāyāsā   ādīnavo   ettha
bhiyyoti   evametaṃ   yathābhūtaṃ   sammappaññāya   disvā   .pe.   tameva
upekkhaṃ bhāveti.
     [51]  Seyyathāpi  gahapati puriso supinakaṃ passeyya ārāmarāmaṇeyyakaṃ
vanarāmaṇeyyakaṃ    bhūmirāmaṇeyyakaṃ   pokkharaṇirāmaṇeyyakaṃ   so   paṭibuddho
na  kiñci  passeyya  5-  evameva kho gahapati ariyasāvako iti paṭisañcikkhati
supinakūpamā   kāmā   vuttā   bhagavatā  bahudukkhā  bahūpāyāsā  ādīnavo
ettha bhiyyoti .pe. Tameva upekkhaṃ bhāveti.



             The Pali Tipitaka in Roman Character Volume 13 page 32-43. https://84000.org/tipitaka/read/roman_item.php?book=13&item=35&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=35&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=35&items=17              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=35&items=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=35              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]