ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [505]   Tassa   mayhaṃ   rājakumāra   etadahosi  abhijānāmi  kho
Panāhaṃ    pitu    sakkassa    kammante   sītāyaṃ   jambuchāyāyaṃ   nisinno
vivicceva    kāmehi   vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ
vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja   viharitā   siyā  nu  kho
eso   maggo  bodhiyāti  .  tassa  mayhaṃ  rājakumāra  satānusārīviññāṇaṃ
ahosi    eseva   maggo   bodhiyāti   .   tassa   mayhaṃ   rājakumāra
etadahosi   kinnu   kho   ahaṃ   tassa   sukhassa   bhāyāmi   yantaṃ   sukhaṃ
aññatreva    kāmehi    aññatra    akusalehi    dhammehīti   .   tassa
mayhaṃ   rājakumāra   etadahosi   na   kho   ahaṃ  tassa  sukhassa  bhāyāmi
yantaṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehīti.
     {505.1}  Tassa  mayhaṃ  rājakumāraṃ  etadahosi  na  kho  taṃ  sukaraṃ
sukhaṃ     adhigantuṃ    evaṃ    adhimattakasimānaṃ    pattakāyena    yannūnāhaṃ
oḷārikaṃ   āhāraṃ   āhāreyyaṃ  odanaṃ  kummāsanti  .  so  kho  ahaṃ
rājakumāra   oḷārikaṃ   āhāraṃ   āhāresiṃ  odanaṃ  kummāsaṃ  .  tena
kho   pana  maṃ  1-  rājakumāra  samayena  pañcavaggiyā  bhikkhū  paccupaṭṭhitā
honti    yanno    samaṇo    gotamo    dhammaṃ   adhigamissati   taṃ   no
ārocessatīti   .   yato   kho   ahaṃ   rājakumāra  oḷārikaṃ  āhāraṃ
āhāresiṃ    odanaṃ   kummāsaṃ   atha   me   te   pañcavaggiyā   bhikkhū
nibbijja    pakkamiṃsu    bāhulliko    samaṇo    gotamo   padhānavibbhanto
āvatto bāhullāyāti 2-.
     {505.2}    So   kho   ahaṃ   rājakumāra   oḷārikaṃ   āhāraṃ
@Footnote: 1 Sī. me .   2 Sī. bāhulyāya.
Āhāretvā   balaṃ   gāhetvā  vivicceva  kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja    vihāsiṃ    .    vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ
jhānaṃ ... Tatiyaṃ jhānaṃ ... Catutthaṃ jhānaṃ upasampajja vihāsiṃ.
     [506]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
pubbenivāsānussatiñāṇāya   cittaṃ   abhininnāmesiṃ   .   so   anekavihitaṃ
pubbenivāsaṃ   anussarāmi   seyyathīdaṃ   ekampi   jātiṃ   dvepi  jātiyo
.pe.   iti  sākāraṃ  sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ  anussarāmi .
Ayaṃ  kho  me  rājakumāra  rattiyā  paṭhame  yāme  paṭhamā vijjā adhigatā
avijjā   vihatā   vijjā   uppannā  tamo  vihato  āloko  uppanno
yathātaṃ appamattassa ātāpino pahitattassa viharato.
     [507]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
sattānaṃ    cutūpapātañāṇāya   cittaṃ   abhininnāmesiṃ   .   so   dibbena
cakkhunā    visuddhena   atikkantamānusakena   satte   passāmi   cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
.pe.   yathākammūpage   satte  pajānāmi  .  ayaṃ  kho  me  rājakumāra
rattiyā    majjhime    yāme    dutiyā    vijjā    adhigatā   avijjā
vihatā    vijjā    uppannā    tamo    vihato   āloko   uppanno
yathātaṃ appamattassa ātāpino pahitattassa viharato.
     [508]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavānaṃ   khayañāṇāya   cittaṃ   abhininnāmesiṃ   .   so   idaṃ  dukkhanti
yathābhūtaṃ    abbhaññāsiṃ    .pe.    ayaṃ    dukkhanirodhagāminī    paṭipadāti
yathābhūtaṃ   abbhaññāsiṃ   ime   āsavāti   yathābhūtaṃ   abbhaññāsiṃ   .pe.
Ayaṃ    āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ   abbhaññāsiṃ   .   tassa
me   evaṃ   jānato   evaṃ   passato   kāmāsavāpi   cittaṃ  vimuccittha
bhavāsavāpi   cittaṃ   vimuccittha  avijjāsavāpi  cittaṃ  vimuccittha  vimuttasmiṃ
vimuttamiti   ñāṇaṃ   ahosi   khīṇā   jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ
nāparaṃ   itthattāyāti   abbhaññāsiṃ   .   ayaṃ   kho   me   rājakumāra
rattiyā   pacchime   yāme   tatiyā   vijjā   adhigatā  avijjā  vihatā
vijjā    uppannā    tamo    vihato    āloko   uppanno   yathātaṃ
appamattassa ātāpino pahitattassa viharato.



             The Pali Tipitaka in Roman Character Volume 13 page 458-461. https://84000.org/tipitaka/read/roman_item.php?book=13&item=505&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=505&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=505&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=505&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=505              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]