ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [707] Tesaṃ vohaṃ byācikkhissaṃ 5- [vāseṭṭhāti bhagavā] anupubbaṃ yathākathaṃ
     jātivibhaṅgaṃ pāṇānaṃ              aññamaññā hi jātiyo
     tiṇarukkhepi jānātha              na vāpi 6- paṭijānane
     liṅgaṃ jātimayaṃ tesaṃ                 aññamaññā hi jātiyo
     tato kīṭe paṭaṅge ca              yāva kunthakipillike
     liṅgaṃ jātimayaṃ tesaṃ                 aññamaññā hi jātiyo
     catuppadepi jānātha              khuddake ca mahallake
     liṅgaṃ jātimayaṃ tesaṃ                 aññamaññā hi jātiyo
     pādūdarepi jānātha               urage dīghapiṭṭhike
     liṅgaṃ jātimayaṃ tesaṃ                 aññamaññā hi jātiyo
     tato macchepi jānātha            udake vārigocare
     liṅgaṃ jātimayaṃ tesaṃ                 aññamaññā hi jātiyo
     tato pakkhīpi jānātha            pattayāne vihaṅgame
@Footnote: 1 Yu. saññātuṃ. 2 Yu. āgamhā. 3 Yu. pañjalikā. 4 Yu. pabrūhi.
@5 Yu. vyakkhissaṃ. 6 Yu. na cāpi paṭijānare.
     Liṅgaṃ jātimayaṃ tesaṃ                 aññamaññā hi jātiyo
     yathā etāsu jātīsu                liṅgaṃ jātimayaṃ puthu
     evaṃ natthi manussesu               liṅgaṃ jātimayaṃ puthu
     na kesehi na sīsena                na kaṇṇehi na akkhibhi
     na mukhena na nāsāya               na oṭṭhehi bhamūhi vā
     na gīvāya na aṃsehi                  na udarena na piṭṭhiyā
     na soṇiyā na urasmā 1-        na sambādhe na methune
     na hatthehi na pādehi            na aṅgulīhi nakhehi vā
     na jaṅghāhi na ūrūhi                na vaṇṇena sarena vā
     liṅgaṃ jātimayanneva               yathā aññāsu jātisu
     paccattañca sarīresu              manussesvetaṃ na vijjati
     vokāraṃ ca manussesu               samaññāya pavuccati
     yo hi koci manussesu             gorakkhaṃ upajīvati
     evaṃ vāseṭṭha jānāhi            kassako so na brāhmaṇo
     yo hi koci manussesu             puthusippena jīvati
     evaṃ vāseṭṭha jānāhi            sippiko so na brāhmaṇo
     yo hi koci manussesu             vohāraṃ upajīvati
     evaṃ vāseṭṭha jānāhi            vānijjo 2- so na brāhmaṇo
     yo hi koci manussesu             parapessena jīvati
     evaṃ vāseṭṭha jānāhi            pessiko so na brāhmaṇo
@Footnote: 1 Yu. urasā. 2 Yu. vāṇijo.
     Yo hi koci manussesu             adinnaṃ upajīvati
     evaṃ vāseṭṭha jānāhi            coro eso na brāhmaṇo
     yo hi koci manussesu             issatthaṃ upajīvati
     evaṃ vāseṭṭha jānāhi            yodhājīvo na brāhmaṇo
     yo hi koci manussesu             porohiccena jīvati
     evaṃ vāseṭṭha jānāhi            yājako so na brāhmaṇo
     yo hi koci manussesu             gāmaṃ raṭṭhañca bhuñjati
     evaṃ vāseṭṭha jānāhi            rājā eso na brāhmaṇo
     na cāhaṃ brāhmaṇaṃ brūmi        yonijaṃ mattisambhavaṃ
     bhovādī nāma so hoti          save hoti sakiñcano
     akiñcanaṃ anādānaṃ               tamahaṃ brūmi brāhmaṇaṃ
     sabbaṃ saññojanaṃ chetvā       yo ve na paritassati
     saṅgātītaṃ 1- visaṃyuttaṃ            tamahaṃ brūhi brāhmaṇaṃ
     chetvā naddhiṃ varattañca         sandhānaṃ 2- sahanukkamaṃ
     ukkhittapalighaṃ buddhaṃ              tamahaṃ brūmi brāhmaṇaṃ
     akkosaṃ vadhabandhañca             aduṭṭho yo titikkhati
     khantibalaṃ balānīkaṃ                 tamahaṃ brūmi brāhmaṇaṃ
     akkodhanaṃ dhutavantaṃ 3-           sīlavantaṃ anussudaṃ 4-
     dantaṃ antimasārīraṃ                tamahaṃ brūmi brāhmaṇaṃ
     vāripokkharapatteva              āraggeriva sāsapo
@Footnote: 1 Yu. saṅgātigaṃ. 2 Yu. sandānaṃ. 3 Yu. vatavantaṃ. 4 Yu. anussadaṃ.
     Yo na limpati kāmesu             tamahaṃ brūmi brāhmaṇaṃ
     yo dukkhassa pajānāti          idheva khayamattano
     pannabhāraṃ visaṃyuttaṃ                tamahaṃ brūmi brāhmaṇaṃ
     gambhīrapaññaṃ medhāviṃ             maggāmaggassa kovidaṃ
     uttamatthaṃ anuppattaṃ            tamahaṃ brūmi brāhmaṇaṃ
     asaṃsaṭṭhaṃ gahaṭṭhehi                 anāgārehi cūbhayaṃ
     anokasāriṃ appicchaṃ              tamahaṃ brūmi brāhmaṇaṃ
     nidhāya daṇḍaṃ bhūtesu               tasesu thāvaresu ca
     yo na hanti na ghāteti           tamahaṃ brūmi brāhmaṇaṃ
     aviruddhaṃ viruddhesu                  attadaṇḍesu nibbutaṃ
     sādānesu anādānaṃ             tamahaṃ brūmi brāhmaṇaṃ
     yassa rāgo ca doso ca          māno makkho ca pātito
     sāsaporiva āraggā              tamahaṃ brūmi brāhmaṇaṃ
     akakkasaṃ viññāpaniṃ              giraṃ saccaṃ udīraye
     yāya nābhisaje kiñci 1-          tamahaṃ brūmi brāhmaṇaṃ
     yopi 2- dīghaṃva rassaṃ vā         aṇuṃthūlaṃ subhāsubhaṃ
     loke adinnaṃ nāmeti 3-       tamahaṃ brūmi brāhmaṇaṃ
     āsā yassa na vijjanti          asmiṃ loke paramhi ca
     nirāsāsaṃ visaṃyuttaṃ                 tamahaṃ brūmi brāhmaṇaṃ
     yassālayā na vijjanti           aññāya akathaṃkathī
@Footnote: 1 Yu. kañci. 2 Yu. yo ca. 3 Yu. nādiyati.
     Amatogadhaṃ anuppattaṃ             tamahaṃ brūmi brāhmaṇaṃ
     yodha puññañca pāpañca        ubhosaṅgaṃ upaccagā
     asokaṃ virajaṃ suddhaṃ                  tamahaṃ brūmi brāhmaṇaṃ
     candaṃva vimalaṃ suddhaṃ                 vippasannaṃ anāvilaṃ
     nandibhavaparikkhīṇaṃ                  tamahaṃ brūmi brāhmaṇaṃ
     yo imaṃ palipathaṃ duggaṃ             saṃsāraṃ mohamaccagā
     tiṇṇopāraṃ gato jhāyī          anejo akathaṃkathī
     anupādāya nibbuto             tamahaṃ brūmi brāhmaṇaṃ
     yodha kāme pahantvāna          anāgāro paribbaje
     kāmabhavaparikkhīṇaṃ 1-              tamahaṃ brūmi brāhmaṇaṃ
     yodha taṇhaṃ pahantvāna         anāgāro paribbaje
     kāmabhavaparikkhīṇaṃ                   tamahaṃ brūmi brāhmaṇaṃ
     hitvā mānusakaṃ yogaṃ              dibbayogaṃ upaccagā
     sabbayogavisaṃyuttaṃ                 tamahaṃ brūmi brāhmaṇaṃ
     hitvā ratiṃ aratiñca                sītibhūtaṃ nirūpadhiṃ
     sabbalokābhibhuṃ vīraṃ                 tamahaṃ brūmi brāhmaṇaṃ
     cutiṃ yo vedi sattānaṃ              upapattiñca sabbaso
     asattaṃ sugataṃ buddhaṃ                tamahaṃ brūmi brāhmaṇaṃ
     yassa gatiṃ na jānanti             devā gandhabbamānusā
     khīṇāsavaṃ arahantaṃ                  tamahaṃ brūmi  brāhmaṇaṃ
@Footnote: 1 Yu. taṇhābhavaparikkhīṇaṃ.
     Yassa pure ca pacchā ca             majjhe ca natthi kiñcanaṃ
     akiñcanaṃ anādānaṃ               tamahaṃ brūmi brāhmaṇaṃ
     usabhaṃ pavaraṃ vīraṃ                       mahesiṃ vijitāvinaṃ
     anejaṃ nhātakaṃ buddhaṃ             tamahaṃ brūmi brāhmaṇaṃ
     pubbenivāsaṃ yo vedi             saggāpāyañca passasi 1-
     atho jātikkhayaṃ patto           tamahaṃ brūmi brāhmaṇaṃ
     samaññā hesā lokasmiṃ        nāmagottaṃ pakappitaṃ
     samucca 2- samudāgataṃ             tattha tattha pakappitaṃ
     dīgharattamanusayitaṃ                  diṭṭhigatamajānataṃ
     ajānantā no ca 3- brūhanti  jātiyā hoti brāhmaṇo
     na 4- jaccā vasalo hoti       na jaccā hoti brāhmaṇo
     kammunā 5- vasalo hoti       kammunā hoti brāhmaṇo
     kassako kammunā hoti          sippiko hoti kammunā
     vānijjo kammunā hoti        pessiko hoti kammunā
     coropi kammunā hoti           yodhājīvopi kammunā
     yājako kammunā hoti           rājāpi hoti kammunā
     evametaṃ yathābhūtaṃ                    kammaṃ passanti paṇḍitā
     paṭiccasamuppādadasā            kammavipākakovidā
     kammunā vattati loko           kammunā vattati pajā
     kammani bandhanā sattā         rathassāṇīva yāyato
@Footnote: 1 Yu. passati. 2 Yu. sammuccā. 3 Yu. pabruvanti. 4 na jaccā brāhmaṇo
@hoti na jaccā hoti abrāhmaṇo kammanā brāhmaṇo hoti kammanā hoti abrāhmaṇo.
@5 Yu. sabbatbha kammanāti dissati.
     Tapena brahmacariyena             saṃyamena damena ca
     etena brāhmaṇo hoti       etaṃ brahmānamuttamaṃ 1-
     tīhi vijjāhi sampanno         santo khīṇapunabbhavo
     evaṃ vāseṭṭha jānāhi            brahmā sakko vijānatanti.



             The Pali Tipitaka in Roman Character Volume 13 page 643-649. https://84000.org/tipitaka/read/roman_item.php?book=13&item=707&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=707&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=707&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=707&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=707              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]