ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [88]   Bhagavā   etadavoca   cattārīmāni   puṇṇa  kammāni  mayā
sayaṃ    abhiññā    sacchikatvā    paveditāni   katamāni   cattāri   atthi
puṇṇa   kammaṃ   kaṇhaṃ   kaṇhavipākaṃ   atthi  puṇṇa  kammaṃ  sukkaṃ  sukkavipākaṃ
atthi    puṇṇa    kammaṃ    kaṇhasukkaṃ    kaṇhasukkavipākaṃ    atthi    puṇṇa
kammaṃ    akaṇhaṃ    asukkaṃ    akaṇha    asukkavipākaṃ   1-   kammakkhayāya
@Footnote: 1 Sī. Yu. etthanutare kammanti pāṭho dissati.

--------------------------------------------------------------------------------------------- page83.

Saṃvattatīti 1-. {88.1} Katamañca puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ idha puṇṇa ekacco sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti so sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ lokaṃ upapajjati tamenaṃ sabyāpajjhaṃ lokaṃ upapannaṃ samānaṃ sabyāpajjhā phassā phusanti so sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṃ vedanaṃ vedeti ekantadukkhaṃ seyyathāpi sattā nerayikāti 1- iti kho puṇṇa bhūtā bhūtassa upapatti hoti yaṃ karoti tena upapajjati upapannametaṃ phassā phusanti evampāhaṃ puṇṇa kammadāyādā sattāti vadāmi idaṃ vuccati puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ. {88.2} Katamañca puṇṇa kammaṃ sukkaṃ sukkavipākaṃ idha puṇṇa ekacco abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti so abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ lokaṃ upapajjati tamenaṃ abyāpajjhaṃ lokaṃ upapannaṃ samānaṃ abyāpajjhā phassā phusanti so abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṃ vedanaṃ vedeti ekantasukhaṃ seyyathāpi devā subhakiṇhā iti kho @Footnote: 1 Ma. Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page84.

Puṇṇa bhūtā bhūtassa upapatti hoti yaṃ karoti tena upapajjati upapannametaṃ phassā phusanti evampāhaṃ puṇṇa kammadāyādā sattāti vadāmi idaṃ vuccati 1- kammaṃ sukkaṃ sukkavipākaṃ. {88.3} Katamañca puṇṇa kammaṃ kaṇha sukkaṃ kaṇha sukkavipākaṃ idha puṇṇa ekacco sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharoti sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharoti sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharoti so sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṃ upapajjati tamenaṃ sabyāpajjhampi abyāpajjhampi lokaṃ upapannaṃ samānaṃ sabyāpajjhāpi abyāpajjhāpi phassā phusanti so sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṃ vedeti vokiṇṇaṃ sukhadukkhaṃ seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā iti kho puṇṇa bhūtā bhūtassa upapatti hoti yaṃ karoti tena upapajjati upapannametaṃ 2- phassā phusanti evampāhaṃ puṇṇa kammadāyādā sattāti vadāmi idaṃ vuccati puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ. {88.4} Katamañca puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇha- asukkavipākaṃ [3]- kammakkhayāya saṃvattati tatra puṇṇa @Footnote: 1 Ma. Yu. puṇṇa . 2 Ma. uppannametaṃ. Yu. upapannamenaṃ . 3 Sī. Yu. kammaṃ.

--------------------------------------------------------------------------------------------- page85.

Yamidaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahānāya yā cetanā yamidaṃ kammaṃ sukkaṃ sukkavipākaṃ tassa pahānāya yā cetanā yamidaṃ kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ tassa pahānāya yā cetanā idaṃ vuccati puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati 1- . imāni kho puṇṇa cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.


             The Pali Tipitaka in Roman Character Volume 13 page 82-85. https://84000.org/tipitaka/read/roman_item.php?book=13&item=88&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=13&item=88&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=13&item=88&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=88&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=88              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]