ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [177]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya   cittaṃ   abhininnāmesiṃ   .   so   idaṃ   dukkhanti   yathābhūtaṃ
abbhaññāsiṃ     ayaṃ     dukkhasamudayoti     yathābhūtaṃ    abbhaññāsiṃ    ayaṃ
dukkhanirodhoti   yathābhūtaṃ   abbhaññāsiṃ   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ    abbhaññāsiṃ    ime   āsavāti   yathābhūtaṃ   abbhaññāsiṃ   ayaṃ
āsavasamudayoti      yathābhūtaṃ     abbhaññāsiṃ     ayaṃ     āsavanirodhoti
yathābhūtaṃ    abbhaññāsiṃ    ayaṃ    āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ
abbhaññāsiṃ   .   tassa  me  evaṃ  jānato  evaṃ  passato  kāmāsavāpi
cittaṃ   vimuccittha   bhavāsavāpi   cittaṃ   vimuccittha   avijjāsavāpi   cittaṃ
vimuccittha   vimuttasmiṃ   vimuttamiti   ñāṇaṃ   ahosiṃ   khīṇā   jāti   vusitaṃ
brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti  abbhaññāsiṃ  .  evaṃ
kho   me   āvuso   jānato   evaṃ   passato  imasmiñca  saviññāṇake
kāye    bahiddhā    ca    sabbanimittesu    ahaṅkāramamaṅkāramānānusayā
@Footnote: 1 Po. Ma. ime.
Susamūhatāti  1-  .  tassa  bhikkhave  bhikkhuno  sādhūti  bhāsitaṃ  abhinanditabbaṃ
anumoditabbaṃ   .   sādhūti   bhāsitaṃ   abhinanditvā  anumoditvā  evamassa
vacanīyo  lābhā  no  āvuso  suladdhaṃ  no  āvuso  ye  mayaṃ āyasmantaṃ
tādisaṃ sabrahmacāriṃ samanupassāmāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Chavisodhanasuttaṃ 2- niṭṭhitaṃ dutiyaṃ.
                      ----------
@Footnote: 1 Po. Ma. samūhatāti .  2 Ma. Yu. chabbisodhanasuttaṃ.



             The Pali Tipitaka in Roman Character Volume 14 page 132-133. https://84000.org/tipitaka/read/roman_item.php?book=14&item=177&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=177&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=177&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=177&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=177              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]