ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [256]   Katamā   ca   bhikkhave   sammādiṭṭhi   .   sammādiṭṭhiṃpahaṃ
bhikkhave    dvayaṃ    vadāmi    atthi    bhikkhave    sammādiṭṭhi   sāsavā
puññabhāgiyā    upadhivepakkā    atthi    bhikkhave    sammādiṭṭhi   ariyā
anāsavā lokuttarā maggaṅgā.
     [257]   Katamā   ca   bhikkhave  sammādiṭṭhi  sāsavā  puññabhāgiyā
upadhivepakkā    .   atthi   dinnaṃ   atthi   yiṭṭhaṃ   atthi   hutaṃ   atthi
sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko  atthi  ayaṃ  loko  atthi  paro
loko   atthi   mātā   atthi   pitā  atthi  sattā  opapātikā  atthi
loke    samaṇabrāhmaṇā    sammaggatā    sammāpaṭipannā   ye   imañca
lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā   sacchikatvā   pavedentīti   ayaṃ
bhikkhave sammādiṭṭhi sāsavā puññabhāgiyā upadhivepakkā.
     [258]  Katamā  ca  bhikkhave  sammādiṭṭhi ariyā anāsavā lokuttarā
maggaṅgā    .    yā    kho   bhikkhave   ariyacittassa   anāsavacittassa
ariyamaggasamaṅgino     ariyamaggaṃ     bhāvayato     paññā     paññindriyaṃ
paññāphalaṃ   dhammavicayasambojjhaṅgo   sammādiṭṭhi   maggaṅgaṃ   ayaṃ   bhikkhave
sammādiṭṭhi  ariyā  anāsavā  lokuttarā maggaṅgā. So 1- micchādiṭṭhiyā
@Footnote: 1 Yu. yo.
Pahānāya   vāyamati   sammādiṭṭhiyā   upasampadāya   .   svāssa   hoti
sammāvāyāmo   .   so   sato   micchādiṭṭhiṃ  pajahati  sato  sammādiṭṭhiṃ
upasampajja   viharati   .   sāssa   hoti  sammāsati  .  itissime  tayo
dhammā     sammādiṭṭhiṃ     anuparidhāvanti     anuparivattanti     seyyathīdaṃ
sammādiṭṭhi sammāvāyāmo sammāsati.



             The Pali Tipitaka in Roman Character Volume 14 page 181-182. https://84000.org/tipitaka/read/roman_item.php?book=14&item=256&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=256&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=256&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=256&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=256              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]