ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [297]  Puna  caparaṃ  bhikkhave  bhikkhu  imameva  kāyaṃ  uddhaṃ pādatalā
adho     kesamatthakā     tacapariyantaṃ     pūrannānappakārassa    asucino
paccavekkhati   atthi   imasmiṃ  kāye  kesā  lomā  nakhā  dantā  taco
maṃsaṃ   nahārū   aṭṭhī   aṭṭhimiñjaṃ   vakkaṃ   hadayaṃ   yakanaṃ   kilomakaṃ  pihakaṃ
papphāsaṃ   antaṃ   antaguṇaṃ   udariyaṃ   karīsaṃ  pittaṃ  semhaṃ  pubbo  lohitaṃ
sedo   medo   assu   vasā   kheḷo  siṅghāṇikā  lasikā  muttanti .
Seyyathāpi  bhikkhave  ubhatomukhā  mūtolī  1-  pūrā  nānāvihitassa dhaññassa
seyyathīdaṃ    sālīnaṃ    vīhīnaṃ    muggānaṃ    māsānaṃ   tilānaṃ   taṇḍulānaṃ
@Footnote: 1 Po. Ma. putoḷī.
Tamenaṃ   cakkhumā   puriso   muñcitvā  paccavekkheyya  ime  sālī  ime
vīhī  ime  muggā  ime  māsā  ime  tilā  ime  taṇḍulāti  evameva
kho   bhikkhave  bhikkhu  imameva  kāyaṃ  uddhaṃ  pādatalā  adho  kesamatthakā
tacapariyantaṃ   pūrannānappakārassa   asucino   paccavekkhati   atthi   imasmiṃ
kāye  kesā  lomā  nakhā  dantā  taco  maṃsaṃ  nahārū  aṭṭhī  aṭṭhimiñjaṃ
vakkaṃ   hadayaṃ   yakanaṃ   kilomakaṃ   pihakaṃ   papphāsaṃ  antaṃ  antaguṇaṃ  udariyaṃ
karīsaṃ   pittaṃ   semhaṃ   pubbo   lohitaṃ   sedo   medo   assu  vasā
kheḷo   siṅghāṇikā   lasikā   muttanti   .   tassa   evaṃ  appamattassa
ātāpino   pahitattassa   viharato   ye   gehasitā   sarasaṅkappā   te
pahīyanti    .    tesaṃ    pahānā    ajjhattameva    cittaṃ    santiṭṭhati
sannisīdati   ekodibhoti   samādhiyati   evampi   bhikkhave   bhikkhu  kāyagataṃ
satiṃ bhāveti.



             The Pali Tipitaka in Roman Character Volume 14 page 205-206. https://84000.org/tipitaka/read/roman_item.php?book=14&item=297&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=297&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=297&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=297&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=297              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]