ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [347]    Kathañcānanda    bhikkhu   ajjhattameva   cittaṃ   saṇṭhapeti
sannisādeti   ekodikaroti   samādahati   .   idhānanda  bhikkhu  vivicceva
kāmehi   vivicca   akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ
paṭhamaṃ   jhānaṃ  ...  dutiyaṃ  jhānaṃ  ...  tatiyaṃ  jhānaṃ  ...  catutthaṃ  jhānaṃ
upasampajja   viharati   .   evaṃ  kho  ānanda  bhikkhu  ajjhattameva  cittaṃ
saṇṭhapeti   sannisādeti   ekodikaroti   samādahati   .   so   ajjhattaṃ
suññataṃ    manasikaroti    .    tassa    ajjhattaṃ    suññataṃ   manasikaroto
ajjhattaṃ   suññatāya   cittaṃ   na   pakkhandati   na   pasīdati  na  santiṭṭhati
nādhimuccati   2-   .   evaṃ  santametaṃ  ānanda  bhikkhu  evaṃ  pajānāti
@Footnote: 1 Yu. uyyojiyapaṭisaṃyuttaṃyeva .  2 Ma. Yu. na vimuccati.
Ajjhattaṃ    suññataṃ    kho    me    manasikaroto    ajjhattaṃ   suññatāya
cittaṃ   na   pakkhandati   na   pasīdati   na   santiṭṭhati   nādhimuccatīti  .
Itiha   tattha  sampajāno  hoti  .  so  bahiddhā  suññataṃ  manasikaroti .
So    ajjhattabahiddhā    suññataṃ    manasikaroti    .    so   āneñjaṃ
manasikaroti   .   tassa   āneñjaṃ   manasikaroto  āneñjāya  cittaṃ  na
pakkhandati   na   pasīdati   na   santiṭṭhati  nādhimuccati  .  evaṃ  santametaṃ
ānanda   bhikkhu   evaṃ   pajānāti   āneñjaṃ  kho  [1]-  manasikaroto
āneñjāya    cittaṃ    na    pakkhandati    na   pasīdati   na   santiṭṭhati
nādhimuccatīti. Itiha tattha sampajāno hoti.
     {347.1}   Tenānanda  bhikkhunā  tasmiṃyeva  purimasmiṃ  samādhinimitte
ajjhattameva    cittaṃ    saṇṭhapetabbaṃ    sannisādetabbaṃ    ekodikātabbaṃ
samādahātabbaṃ   .   so  ajjhattaṃ  suññataṃ  manasikaroti  .  tassa  ajjhattaṃ
suññataṃ    manasikaroto   ajjhattaṃ   suññatāya   cittaṃ   pakkhandati   pasīdati
santiṭṭhati   vimuccati  .  evaṃ  santametaṃ  ānanda  bhikkhu  evaṃ  pajānāti
ajjhattaṃ   suññataṃ   kho   me   manasikaroto   ajjhattaṃ   suññatāya  cittaṃ
pakkhandati  pasīdati  santiṭṭhati  vimuccatīti  .  itiha  tattha sampajāno hoti.
So   bahiddhā   suññataṃ   manasikaroti   .   so   ajjhattabahiddhā  suññataṃ
manasikaroti  .  so  āneñjaṃ  manasikaroti  .  tassa āneñjaṃ manasikaroto
āneñjāya   2-   cittaṃ   pakkhandati   pasīdati   santiṭṭhati   vimuccati .
Evaṃ   santametaṃ   ānanda   bhikkhu   evaṃ   pajānāti   āneñjaṃ   kho
@Footnote: 1 Ma. Yu. etthantare meti atthi.
@2 Yu. ānañjeti dissati. ito paraṃ īdisameva.
Me   manasikaroto   āneñjāya   cittaṃ   pakkhandati   pasīdati   santiṭṭhati
vimuccatīti. Itiha tattha sampajāno hoti.



             The Pali Tipitaka in Roman Character Volume 14 page 236-238. https://84000.org/tipitaka/read/roman_item.php?book=14&item=347&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=347&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=347&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=347&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=347              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]