ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [451]   Sādhu   sādhu  anuruddhā  atthi  kho  pana  vo  anuruddhā
evaṃ     appamattānaṃ    pahitattānaṃ    viharataṃ    uttari    manussadhammā

--------------------------------------------------------------------------------------------- page302.

Alamariyañāṇadassanaviseso adhigato phāsuvihāroti . idha mayaṃ bhante appamattā ātāpino pahitattā viharantā obhāsañceva sañjānāma dassanañca rūpānaṃ so kho pana no obhāso nacirasseva antaradhāyati dassanañca rūpānaṃ tañca nimittaṃ appaṭivijjhāmāti. [452] Taṃ kho pana vo anuruddhā nimittaṃ paṭivijjhitabbaṃ ahampi sudaṃ anuruddhā pubbeva sambodhā anabhisambuddho bodhisattova samāno obhāsañceva sañjānāmi dassanañca rūpānaṃ . so kho pana me obhāso nacirasseva antaradhāyati dassanañca rūpānaṃ . tassa mayhaṃ anuruddhā etadahosi ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañca rūpānanti . tassa mayhaṃ anuruddhā etadahosi vicikicchā kho me udapādi vicikicchādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissatīti. [453] So kho ahaṃ anuruddhā appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṃ . so kho pana me obhāso nacirasseva antaradhāyati dassanañca rūpānaṃ . Tassa mayhaṃ anuruddhā etadahosi ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañca rūpānanti . tassa mayhaṃ anuruddhā etadahosi amanasikāro kho me udapādi amanasikārādhikaraṇañca pana me samādhi cavi samādhimhi cute

--------------------------------------------------------------------------------------------- page303.

Obhāso antaradhāyati dassanañca rūpānaṃ . sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāroti. [454] So kho ahaṃ anuruddhā .pe. tassa mayhaṃ anuruddhā etadahosi thīnamiddhaṃ kho me udapādi thīnamiddhādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhanti. [455] So kho ahaṃ anuruddhā .pe. tassa mayhaṃ anuruddhā etadahosi chambhitattaṃ kho me udapādi chambhitattādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . seyyathāpi anuruddhā puriso addhānamaggapaṭipanno tassa ubhatopasse vadhakā uppajjeyyuṃ tassa tatonidānaṃ chambhitattaṃ uppajjeyya evameva kho me anuruddhā chambhitattaṃ udapādi chambhitattādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattanti. [456] So kho ahaṃ anuruddhā .pe. tassa mayhaṃ anuruddhā etadahosi ubbilaṃ kho me udapādi ubbilādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca

--------------------------------------------------------------------------------------------- page304.

Rūpānaṃ . seyyathāpi anuruddhā puriso ekaṃ nidhimukhaṃ gavesanto sakideva pañca nidhimukhāni adhigaccheyya tassa tatonidānaṃ ubbilaṃ uppajjeyya evameva kho me anuruddhā ubbilaṃ udapādi ubbilādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbilanti. [457] So kho ahaṃ anuruddhā .pe. tassa mayhaṃ anuruddhā etadahosi duṭṭhullaṃ kho me udapādi duṭṭhullādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbilaṃ na duṭṭhullanti. [458] So kho ahaṃ anuruddhā .pe. tassa mayhaṃ anuruddhā etadahosi accāraddhaviriyaṃ kho me udapādi accāraddhaviriyādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . seyyathāpi anuruddhā puriso ubhohi hatthehi vaṭṭakaṃ gāḷhaṃ gaṇheyya so tattheva matameyya 1- evameva kho me 2- anuruddhā accāraddhaviriyaṃ udapādi accāraddha- viriyādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso @Footnote: 1 Po. Ma. Yu. patameyyā. patameyyāti mareyyāti upakkilesasuttavaṇṇanā. @2 Po. Yu. meti natthi.

--------------------------------------------------------------------------------------------- page305.

Antaradhāyati dassanañca rūpānaṃ . sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbilaṃ na duṭṭhullaṃ na accāraddhaviriyanti. [459] So kho ahaṃ anuruddhā .pe. tassa mayhaṃ anuruddhā etadahosi atilīnaviriyaṃ kho me udapādi atilīnaviriyādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . seyyathāpi anuruddhā puriso vaṭṭakaṃ sithilaṃ gaṇheyya so tassa hatthato uppateyya evameva kho me anuruddhā atilīnaviriyaṃ udapādi atilīnaviriyādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbilaṃ na duṭṭhullaṃ na accāraddhaviriyaṃ na atilīnaviriyanti. [460] So kho ahaṃ anuruddhā .pe. tassa mayhaṃ anuruddhā etadahosi abhijappā kho me udapādi abhijappādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbilaṃ na duṭṭhullaṃ na accāraddhaviriyaṃ na atilīnaviriyaṃ na abhijappāti.

--------------------------------------------------------------------------------------------- page306.

[461] So kho ahaṃ anuruddhā .pe. tassa mayhaṃ etadahosi nānattasaññā kho me udapādi nānattasaññādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbilaṃ na duṭṭhullaṃ na accāraddhaviriyaṃ na atilīnaviriyaṃ na abhijappā na nānattasaññāti. [462] So kho ahaṃ anuruddhā appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṃ . so kho pana me obhāso nacirasseva antaradhāyati dassanañca rūpānaṃ . Tassa mayhaṃ anuruddhā etadahosi ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañca rūpānanti . tassa mayhaṃ anuruddhā etadahosi atinijjhāyitattaṃ kho me rūpānaṃ udapādi atinijjhāyitattādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbilaṃ na duṭṭhullaṃ na accāraddhaviriyaṃ na atilīnaviriyaṃ na abhijappā na nānattasaññā na atinijjhāyitattaṃ rūpānanti. [463] So kho ahaṃ anuruddhā vicikicchā cittassa

--------------------------------------------------------------------------------------------- page307.

Upakkilesoti iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahiṃ . Amanasikāro cittassa upakkilesoti iti viditvā amanasikāraṃ cittassa upakkilesaṃ pajahiṃ . thīnamiddhaṃ cittassa upakkilesoti iti viditvā thīnamiddhaṃ cittassa upakkilesaṃ pajahiṃ . chambhitattaṃ cittassa upakkilesoti iti viditvā chambhitattaṃ cittassa upakkilesaṃ pajahiṃ . ubbilaṃ cittassa upakkilesoti iti viditvā ubbilaṃ cittassa upakkilesaṃ pajahiṃ . duṭṭhullaṃ cittassa upakkilesoti iti viditvā duṭṭhullaṃ cittassa upakkilesaṃ pajahiṃ. {463.1} Accāraddhaviriyaṃ cittassa upakkilesoti iti viditvā accāraddhaviriyaṃ cittassa upakkilesaṃ pajahiṃ . atilīnaviriyaṃ cittassa upakkilesoti iti viditvā atilīnaviriyaṃ cittassa upakkilesaṃ pajahiṃ . Abhijappā cittassa upakkilesoti iti viditvā abhijappaṃ cittassa upakkilesaṃ pajahiṃ . nānattasaññā cittassa upakkilesoti iti viditvā nānattasaññaṃ cittassa upakkilesaṃ pajahiṃ . atinijjhāyitattaṃ rūpānaṃ cittassa upakkilesoti iti viditvā atinijjhāyitattaṃ rūpānaṃ cittassa upakkilesaṃ pajahiṃ. [464] So kho ahaṃ anuruddhā appamatto ātāpī pahitatto viharanto obhāsaṃ hi kho sañjānāmi na ca rūpāni passāmi rūpāni hi kho passāmi na ca obhāsaṃ sañjānāmi kevalampi rattiṃ kevalampi divasaṃ kevalampi rattindivaṃ . tassa mayhaṃ anuruddhā

--------------------------------------------------------------------------------------------- page308.

Etadahosi ko nu kho hetu ko paccayo yohaṃ obhāsaṃ hi kho sañjānāmi na ca rūpāni passāmi rūpāni hi kho passāmi na ca obhāsaṃ sañjānāmi kevalampi rattiṃ kevalampi divasaṃ kevalampi rattindivanti . tassa mayhaṃ anuruddhā etadahosi yasmiṃ kho ahaṃ samaye rūpanimittaṃ amanasikaritvā obhāsanimittaṃ manasikaromi obhāsaṃ hi kho tasmiṃ samaye sañjānāmi na ca rūpāni passāmi yasmiṃ panāhaṃ samaye obhāsanimittaṃ amanasikaritvā rūpanimittaṃ manasikaromi rūpāni hi kho tasmiṃ samaye passāmi na ca obhāsaṃ sañjānāmi kevalampi rattiṃ kevalampi divasaṃ kevalampi rattindivanti. [465] So kho ahaṃ anuruddhā appamatto ātāpī pahitatto viharanto parittañceva obhāsaṃ sañjānāmi parittāni ca rūpāni passāmi appamāṇañceva obhāsaṃ sañjānāmi appamāṇāni ca rūpāni passāmi kevalampi rattiṃ kevalampi divasaṃ kevalampi rattindivaṃ . Tassa mayhaṃ anuruddhā etadahosi ko nu kho hetu ko paccayo yohaṃ parittañceva obhāsaṃ sañjānāmi parittāni ca rūpāni passāmi appamāṇañceva obhāsaṃ sañjānāmi appamāṇāni ca rūpāni passāmi kevalampi rattiṃ kevalampi divasaṃ kevalampi rattindivanti . Tassa mayhaṃ anuruddhā etadahosi yasmiṃ kho samaye paritto me samādhi hoti parittaṃ me tamhi samaye cakkhu hoti sohaṃ parittena cakkhunā parittañceva obhāsaṃ sañjānāmi parittāni ca rūpāni

--------------------------------------------------------------------------------------------- page309.

Passāmi yasmiṃ pana samaye appamāṇo 1- me samādhi hoti appamāṇaṃ me tamhi samaye cakkhu hoti sohaṃ appamāṇena cakkhunā appamāṇañceva obhāsaṃ sañjānāmi appamāṇāni ca rūpāni passāmi kevalampi rattiṃ kevalampi divasaṃ kevalampi rattindivanti. {465.1} Yato kho me anuruddhā vicikicchā cittassa upakkilesoti iti viditvā vicikicchā cittassa upakkileso pahīno ahosi . Amanasikāro cittassa upakkilesoti iti viditvā amanasikāro cittassa upakkileso pahīno ahosi . thīnamiddhaṃ cittassa upakkilesoti iti viditvā thīnamiddhaṃ cittassa upakkileso pahīno ahosi . Chambhitattaṃ cittassa upakkilesoti iti viditvā chambhitattaṃ cittassa upakkileso pahīno ahosi . ubbilaṃ cittassa upakkilesoti iti viditvā ubbilaṃ cittassa upakkileso pahīno ahosi . duṭṭhullaṃ cittassa upakkilesoti iti viditvā duṭṭhullaṃ cittassa upakkileso pahīno ahosi . accāraddhaviriyaṃ cittassa upakkilesoti iti viditvā accāraddhaviriyaṃ cittassa upakkileso pahīno ahosi . Atilīnaviriyaṃ cittassa upakkilesoti iti viditvā atilīnaviriyaṃ cittassa upakkileso pahīno ahosi . abhijappā cittassa upakkilesoti iti viditvā abhijappā cittassa upakkileso pahīno ahosi . Nānattasaññā cittassa upakkilesoti iti viditvā nānattasaññā cittassa upakkileso pahīno ahosi . atinijjhāyitattaṃ rūpānaṃ @Footnote: 1 Yu. apparitto.

--------------------------------------------------------------------------------------------- page310.

Cittassa upakkilesoti iti viditvā atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso pahīno ahosi . tassa mayhaṃ anuruddhā etadahosi ye kho me cittassa upakkilesā te me pahīnā handadānāhaṃ tividhena samādhiṃ bhāvesinti. [466] So kho ahaṃ anuruddhā savitakkampi savicāraṃ samādhiṃ bhāvesiṃ . avitakkampi vicāramattaṃ samādhiṃ bhāvesiṃ . avitakkampi avicāraṃ samādhiṃ bhāvesiṃ . sappītikampi samādhiṃ bhāvesiṃ . nippītikampi samādhiṃ bhāvesiṃ . sātasahagatampi samādhiṃ bhāvesiṃ . upekkhāsahagatampi samādhiṃ bhāvesiṃ . yato kho me anuruddhā savitakkopi savicāro samādhi bhāvito ahosi . avitakkopi vicāramatto samādhi bhāvito ahosi . avitakkopi avicāro samādhi bhāvito ahosi . sappītikopi samādhi bhāvito ahosi . nippītikopi samādhi bhāvito ahosi . Sātasahagatopi samādhi bhāvito ahosi . upekkhāsahagatopi samādhi bhāvito ahosi . ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti ayamantimā jāti natthidāni punabbhavoti. Idamavoca bhagavā attamano āyasmā anuruddho bhagavato bhāsitaṃ abhinandīti. Upakkilesasuttaṃ niṭṭhitaṃ aṭṭhamaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 14 page 301-310. https://84000.org/tipitaka/read/roman_item.php?book=14&item=451&items=16&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=451&items=16&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=451&items=16&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=451&items=16&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=451              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]