ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [508]  Tamenaṃ  bhikkhave  yamo  rājā  paṭhamaṃ devadūtaṃ samanuyuñjitvā
samanuggāhitvā   samanubhāsitvā   dutiyaṃ   devadūtaṃ  samanuyuñjati  samanuggāhati
samanubhāsati   ambho   purisa   na   tvaṃ  addasa  manussesu  dutiyaṃ  devadūtaṃ
pātubhūtanti  .  so  evamāha  nāddasaṃ  bhanteti  .  tamenaṃ bhikkhave yamo
rājā  evamāha  ambho  purisa  na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā
asītikaṃ  vā  navutikaṃ  vā  vassasatikaṃ  vā jātiyā jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ
daṇḍaparāyanaṃ  pavedhamānaṃ  gacchantaṃ  āturaṃ  gatayobbanaṃ  khaṇḍadantaṃ  palitakesaṃ
vilūnaṃ  khalitaṃsiraṃ  valīnaṃ  tilakāhatagattanti  .  so evamāha addasaṃ bhanteti.
Tamenaṃ  bhikkhave  yamo  rājā  evamāha  ambho  purisa  tassa te viññussa
Sato   mahallakassa   na   etadahosi   ahampi   khomhi   jarādhammo  jaraṃ
anatīto   handāhaṃ   kalyāṇaṃ   karomi   kāyena   vācāya   manasāti .
So  evamāha  nāsakkhissaṃ  bhante  pamādassaṃ  bhanteti  .  tamenaṃ bhikkhave
yamo   rājā   evamāha   ambho  purisa  pamādavatāya  na  kalyāṇamakāsi
kāyena  vācāya  manasā  taggha  tvaṃ  ambho  purisa  tathā karissanti yathātaṃ
pamattaṃ  taṃ  kho  pana  te  etaṃ  pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ
na  bhātarā  kataṃ  na  bhaginiyā  kataṃ na mittāmaccehi kataṃ na ñātisālohitehi
kataṃ   na   samaṇabrāhmaṇehi  kataṃ  na  devatāhi  kataṃ  tayāvetaṃ  pāpakammaṃ
kataṃ tvaññevetassa vipākaṃ paṭisaṃvedissasīti.



             The Pali Tipitaka in Roman Character Volume 14 page 336-337. https://84000.org/tipitaka/read/roman_item.php?book=14&item=508&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=508&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=508&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=508&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=508              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]