ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [684]  Katamā  ca  bhikkhu  paṭhavīdhātu  .  paṭhavīdhātu siyā ajjhattikā
siyā   bāhirā   .   katamā   ca   bhikkhu  ajjhattikā  paṭhavīdhātu  .  yaṃ
ajjhattaṃ    paccattaṃ    kakkhalaṃ    kharigataṃ   upādinnaṃ   seyyathīdaṃ   kesā
lomā   nakhā   dantā  taco  maṃsaṃ  nahārū  aṭṭhī  aṭṭhimiñjaṃ  vakkaṃ  hadayaṃ
yakanaṃ   kilomakaṃ   pihakaṃ   papphāsaṃ  antaṃ  antaguṇaṃ  udariyaṃ  karīsaṃ  yaṃ  vā
panaññampi    kiñci    ajjhattaṃ    paccattaṃ    kakkhalaṃ   kharigataṃ   upādinnaṃ
ayaṃ   vuccati   bhikkhu   ajjhattikā   paṭhavīdhātu   .  yā  ceva  kho  pana
ajjhattikā   paṭhavīdhātu  yā  ca  bāhirā  paṭhavīdhātu  paṭhavīdhāturevesā .

--------------------------------------------------------------------------------------------- page438.

Taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati paṭhavīdhātuyā cittaṃ virājeti. [685] Katamā ca bhikkhu āpodhātu. Āpodhātu siyā ajjhattikā siyā bāhirā . katamā ca bhikkhu ajjhattikā āpodhātu . yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ seyyathīdaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ ayaṃ vuccati bhikkhu ajjhattikā āpodhātu . Yā ceva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhāturevesā . taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati āpodhātuyā cittaṃ virājeti. [686] Katamā ca bhikkhu tejodhātu. Tejodhātu siyā ajjhattikā siyā bāhirā . katamā ca bhikkhu ajjhattikā tejodhātu. Yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ seyyathīdaṃ yena ca santappati yena ca jiriyati yena ca pariḍayhati yena ca asitapītakhāyitasāyitaṃ sammāpariṇāmaṃ gacchati yaṃ vā panaññampi kiñci

--------------------------------------------------------------------------------------------- page439.

Ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ ayaṃ vuccati bhikkhu ajjhattikā tejodhātu . yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhāturevesā . taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati tejodhātuyā cittaṃ virājeti. [687] Katamā ca bhikkhu vāyodhātu. Vāyodhātu siyā ajjhattikā siyā bāhirā . katamā ca bhikkhu ajjhattikā vāyodhātu . yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ seyyathīdaṃ uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā 1- vātā aṅgamaṅgānusārino vātā assāso passāso yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ ayaṃ vuccati bhikkhu ajjhattikā vāyodhātu . yā ceva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhāturevesā . taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati vāyodhātuyā cittaṃ virājeti. [688] Katamā ca bhikkhu ākāsadhātu . ākāsadhātu siyā ajjhattikā siyā bāhirā . katamā ca bhikkhu ajjhattikā ākāsadhātu . yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādinnaṃ @Footnote: 1 Ma. koṭṭhāsayā.

--------------------------------------------------------------------------------------------- page440.

Seyyathīdaṃ kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ yena ca asitapītakhāyitasāyitaṃ ajjhoharati yattha ca asitapītakhāyitasāyitaṃ santiṭṭhati yena ca asitapītakhāyitasāyitaṃ adhobhāgā 1- nikkhamati yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ [2]- upādinnaṃ ayaṃ vuccati bhikkhu ajjhattikā ākāsadhātu . yā ceva kho pana ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu ākāsadhāturevesā . taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā ākāsadhātuyā nibbindati ākāsadhātuyā cittaṃ virājeti. [689] Athāparaṃ viññāṇaṃyeva avasissati parisuddhaṃ pariyodātaṃ tena viññāṇena kiñci jānāti 3- sukhantipi vijānāti dukkhantipi vijānāti adukkhamasukhantipi vijānāti . sukhavedanīyaṃ bhikkhu phassaṃ paṭicca uppajjati sukhā vedanā . so sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānāti tasseva sukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti . dukkhavedanīyaṃ bhikkhu phassaṃ paṭicca uppajjati dukkhā vedanā . so dukkhaṃ vedanaṃ vediyamāno dukkhaṃ vedanaṃ vediyāmīti pajānāti tasseva dukkhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedanīyaṃ phassaṃ @Footnote: 1 Ma. adhobhāgaṃ . 2 Po. Ma. aghaṃ aghagataṃ vivaraṃ viragataṃ asamphuṭṭhaṃ maṃsalohitehi .... @3 Po. Ma. tena ca viññāṇena kiṃ vijānāti.

--------------------------------------------------------------------------------------------- page441.

Paṭicca uppannā dukkhā vedanā sā nirujjhati sā vūpasammatīti pajānāti . adukkhamasukhavedanīyaṃ bhikkhu phassaṃ paṭicca uppajjati adukkhamasukhā vedanā . so adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmīti pajānāti tasseva adukkhamasukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti.


             The Pali Tipitaka in Roman Character Volume 14 page 437-441. https://84000.org/tipitaka/read/roman_item.php?book=14&item=684&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=684&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=684&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=684&items=6&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=684              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]