ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [690]  Seyyathāpi  bhikkhu  dvinnaṃ  kaṭṭhānaṃ  saṅghaṭā 1- samodhānā
usmā    jāyati    tejo   abhinibbattati   tesaṃyeva   dvinnaṃ   kaṭṭhānaṃ
nānābhāvā  vinikkhepā  yā  tajjā  usmā  sā  nirujjhati  sā vūpasammati
evameva   kho   bhikkhu   sukhavedanīyaṃ   phassaṃ   paṭicca   uppajjati   sukhā
vedanā   .   so   sukhaṃ   vedanaṃ  vediyamāno  sukhaṃ  vedanaṃ  vediyāmīti
pajānāti   tasseva   sukhavedanīyassa  phassassa  nirodhā  yaṃ  tajjaṃ  vedayitaṃ
sukhavedanīyaṃ   phassaṃ   paṭicca  uppannā  sukhā  vedanā  sā  nirujjhati  sā
vūpasammatīti   pajānāti   .   dukkhavedanīyaṃ  bhikkhu  phassaṃ  paṭicca  uppajjati
dukkhā   vedanā   .   so   dukkhaṃ   vedanaṃ  vediyamāno  dukkhaṃ  vedanaṃ
vediyāmīti    pajānāti    tasseva   dukkhavedanīyassa   phassassa   nirodhā
yaṃ   tajjaṃ   vedayitaṃ   dukkhavedanīyaṃ   phassaṃ   paṭicca   uppannā   dukkhā
vedanā   sā  nirujjhati  sā  vūpasammatīti  pajānāti  .  adukkhamasukhavedanīyaṃ
@Footnote: 1 Sī. Yu. samphassasamodhānā.
Bhikkhu    phassaṃ    paṭicca   uppajjati   adukkhamasukhā   vedanā   .   so
adukkhamasukhaṃ    vedanaṃ    vediyamāno    adukkhamasukhaṃ   vedanaṃ   vediyāmīti
pajānāti   tasseva   adukkhamasukhavedanīyassa   phassassa   nirodhā  yaṃ  tajjaṃ
vedayitaṃ    adukkhamasukhavedanīyaṃ    phassaṃ   paṭicca   uppannā   adukkhamasukhā
vedanā    sā   nirujjhati   sā   vūpasammatīti   pajānāti   .   athāparaṃ
upekkhāyeva   avasissati   parisuddhā   pariyodātā   mudu   ca  kammaññā
ca pabhassarā ca.
     [691]  Seyyathāpi  bhikkhu dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī
vā    ukkaṃ    bandheyya    ukkaṃ   bandhitvā   ukkāmukhaṃ   ālimpeyya
ukkāmukhaṃ   ālimpetvā   saṇḍāsena   jātarūpaṃ   gahetvā   ukkāmukhe
pakkhipeyya  .  tamenaṃ  kālena  kālaṃ  abhidhameyya  kālena  kālaṃ udakena
paripphoseyya  kālena  kālaṃ  ajjhupekkheyya . Taṃ hoti jātarūpaṃ 1- nihataṃ
ninnītakasāvaṃ    mudu   ca   kammaññaṃ   ca   pabhassarañca   yassā   yassāva
pilandhanavikatiyā   ākaṅkhati   yadi   pavaṭṭikāya   2-  yadi  kuṇḍalāya  yadi
gīveyyakāya   yadi   suvaṇṇamālāya   tañcassa   atthaṃ   anubhoti  evameva
kho  bhikkhu  athāparaṃ  upekkhāyeva  avasissati  parisuddhā  pariyodātā  mudu
ca kammaññā ca pabhassarā ca.
     {691.1}   So   evaṃ   pajānāti  imañce  ahaṃ  upekkhaṃ  evaṃ
parisuddhaṃ     evaṃ     pariyodātaṃ     ākāsānañcāyatanaṃ    upasaṃhareyyaṃ
tadanudhammañca     cittaṃ     bhāveyyaṃ     evamme     ayaṃ    upekkhā
@Footnote: 1 Sī. Ma. ito paraṃ  dhantaṃ suddhantaṃ  niddhantanti dissati .  2 Ma. paṭiṭṭikāya.
Tannissitā   tadupādānā   ciraṃ   dīghamaddhānaṃ   tiṭṭheyya   imañce   ahaṃ
upekkhaṃ   evaṃ  parisuddhaṃ  evaṃ  pariyodātaṃ  viññāṇañcāyatanaṃ  upasaṃhareyyaṃ
tadanudhammañca   cittaṃ   bhāveyyaṃ   evamme   ayaṃ   upekkhā  tannissitā
tadupādānā    ciraṃ    dīghamaddhānaṃ   tiṭṭheyya   imañce   ahaṃ   upekkhaṃ
evaṃ    parisuddhaṃ    evaṃ    pariyodātaṃ   ākiñcaññāyatanaṃ   upasaṃhareyyaṃ
tadanudhammañca   cittaṃ   bhāveyyaṃ   evamme   ayaṃ   upekkhā  tannissitā
tadupādānā    ciraṃ    dīghamaddhānaṃ   tiṭṭheyya   imañce   ahaṃ   upekkhaṃ
evaṃ      parisuddhaṃ     evaṃ     pariyodātaṃ     nevasaññānāsaññāyatanaṃ
upasaṃhareyyaṃ   tadanudhammañca   cittaṃ   bhāveyyaṃ   evamme  ayaṃ  upekkhā
tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyyāti.
     {691.2}  So  evaṃ  pajānāti  imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ
evaṃ   pariyodātaṃ   ākāsānañcāyatanaṃ   upasaṃhareyyaṃ  tadanudhammañca  cittaṃ
bhāveyyaṃ  saṅkhatametaṃ  imañce  ahaṃ  upekkhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ
viññāṇañcāyatanaṃ   upasaṃhareyyaṃ   tadanudhammañca  cittaṃ  bhāveyyaṃ  saṅkhatametaṃ
imañce  ahaṃ  upekkhaṃ  evaṃ  parisuddhaṃ  evaṃ  pariyodātaṃ  ākiñcaññāyatanaṃ
upasaṃhareyyaṃ   tadanudhammañca   cittaṃ   bhāveyyaṃ   saṅkhatametaṃ  imañce  ahaṃ
upekkhaṃ    evaṃ   parisuddhaṃ   evaṃ   pariyodātaṃ   nevasaññānāsaññāyatanaṃ
upasaṃhareyyaṃ tadanudhammañca cittaṃ bhāveyyaṃ saṅkhatametanti.
     {691.3} So nevābhisaṅkharoti 1- nābhisañcetayati bhavāya vā vibhavāya
vā   .   so   anabhisaṅkharonto  anabhisañcetayanto  bhavāya  vibhavāya  na
@Footnote: 1 Ma. so neva taṃ abhisaṅkharoti.
Kiñci    loke    upādiyati    anupādiyaṃ    na    paritassati   aparitassaṃ
paccattaṃyeva     parinibbāyati     khīṇā     jāti    vusitaṃ    brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
     {691.4}  So  sukhañce  vedanaṃ  vedeti  sā  aniccāti pajānāti
anajjhositāti    pajānāti    anabhinanditāti    pajānāti   .   dukkhañce
vedanaṃ   vedeti   sā   aniccāti   pajānāti   anajjhositāti  pajānāti
anabhinanditāti   pajānāti   .   adukkhamasukhañce   vedanaṃ   vedeti   sā
aniccāti     pajānāti     anajjhositāti     pajānāti    anabhinanditāti
pajānāti.
     {691.5}  So  sukhañce  vedanaṃ vedeti visaṃyutto naṃ vedeti. So
dukkhañce  vedanaṃ  vedeti  visaṃyutto  naṃ  vedeti. Adukkhamasukhañce vedanaṃ
vedeti  visaṃyutto  naṃ  vedeti  .  so  kāyapariyantikaṃ vedanaṃ vediyamāno
kāyapariyantikaṃ   vedanaṃ   vediyāmīti   pajānāti  .  jīvitapariyantikaṃ  vedanaṃ
vediyamāno   jīvitapariyantikaṃ   vedanaṃ   vediyāmīti  pajānāti  .  kāyassa
bhedā  [1]-  uddhaṃ  jīvitapariyādānā  idheva  sabbavedayitāni abhinanditāni
sītibhavissantīti pajānāti.
     [692]   Seyyathāpi   bhikkhu   telañca   paṭicca   vaṭṭiñca  paṭicca
telappadīpo   jhāyati  .  tasseva  telassa  ca  vaṭṭiyā  ca  pariyādānā
aññassa   ca   anupahārā   anāhāro   nibbāyati  evameva  kho  bhikkhu
kāyapariyantikaṃ   vedanaṃ   vediyamāno   kāyapariyantikaṃ   vedanaṃ  vediyāmīti
pajānāti   .   jīvitapariyantikaṃ  vedanaṃ  vediyamāno  jīvitapariyantikaṃ  vedanaṃ
vediyāmīti  pajānāti  .  kāyassa  bhedā  uddhaṃ  jīvitapariyādānā  idheva
@Footnote: 1 Ma. paraṃ maraṇā.
Sabbavedayitāni   abhinanditāni   sītibhavissantīti  pajānāti  .  tasmā  evaṃ
samannāgato    bhikkhu   iminā   paramena   paññādhiṭṭhānena   samannāgato
hoti  .  esā  hi  bhikkhu  paramā  ariyā  paññā  yadidaṃ  sabbadukkhakkhaye
ñāṇaṃ     .     tassa    sā    vimutti    sacce    ṭhitā    akuppā
hoti   .   taṃ  hi  bhikkhu  musā  yaṃ  mosadhammaṃ  taṃ  saccaṃ  yaṃ  amosadhammaṃ
nibbānaṃ    tasmā    evaṃ    samannāgato    bhikkhu    iminā   paramena
saccādhiṭṭhānena  samannāgato  hoti  .  etaṃ  hi  bhikkhu  paramaṃ  ariyasaccaṃ
yadidaṃ amosadhammaṃ nibbānaṃ.
     {692.1}   Tasseva   kho  pana  pubbe  aviddasuno  upadhī  honti
samattā    samādinnā    .    tyassa    pahīnā   honti   ucchinnamūlā
tālāvatthukatā     anabhāvaṅgatā     āyatiṃ    anuppādadhammā    tasmā
evaṃ   samannāgato  bhikkhu  iminā  paramena  cāgādhiṭṭhānena  samannāgato
hoti. Eso hi bhikkhu paramo ariyo cāgo yadidaṃ sabbūpadhipaṭinissaggo.
     {692.2}   Tasseva   kho   pana   pubbe   aviddasuno   abhijjhā
hoti    chando    sārāgo    svāssa    pahīno   hoti   ucchinnamūlo
tālāvatthukato    anabhāvaṅgato   āyatiṃ   anuppādadhammo   .   tasseva
kho   pana   pubbe   aviddasuno  āghāto  hoti  byāpādo  sampadoso
svāssa    pahīno   hoti   ucchinnamūlo   tālāvatthukato   anabhāvaṅgato
āyatiṃ   anuppādadhammo   .   tasseva   kho   pana   pubbe  aviddasuno
avijjā  hoti  sammoho  sampamoho  svāssa  pahīno  hoti  ucchinnamūlo
tālāvatthukato     anabhāvaṅgato     āyatiṃ    anuppādadhammo    tasmā
Evaṃ    samannāgato    bhikkhu    iminā    paramena    upasamādhiṭṭhānena
samannāgato   hoti  .  eso  hi  bhikkhu  paramo  ariyo  upasamo  yadidaṃ
rāgadosamohānaṃ   upasamo   .   paññaṃ   nappamajjeyya   saccamanurakkheyya
cāgamanubrūheyya    santimeva    so   sikkheyyāti   iti   yantaṃ   vuttaṃ
idametaṃ paṭicca vuttaṃ.
     [693]   Yattha   ṭhitaṃ   maññassavā   nappavattanti  maññassave  kho
pana   nappavattamāne  muni  santoti  vuccatīti  iti  kho  panetaṃ  vuttaṃ .
Kiñcetaṃ   paṭicca   vuttaṃ   .  asmīti  bhikkhu  maññitametaṃ  nāhamasmīti  1-
maññitametaṃ     bhavissanti    maññitametaṃ    na    bhavissanti    maññitametaṃ
rūpī    bhavissanti    maññitametaṃ    arūpī   bhavissanti   maññitametaṃ   saññī
bhavissanti       maññītametaṃ      asaññī      bhavissanti      maññitametaṃ
nevasaññīnāsaññī    bhavissanti   maññitametaṃ   .   maññitaṃ   bhikkhu   rogo
maññitaṃ    gaṇḍo    maññitaṃ   sallaṃ   .   sabbamaññitānaṃ   tveva   bhikkhu
samatikkamā   muni   santoti  vuccati  .  muni  kho  pana  bhikkhu  santo  na
jāyati  na  jiyyati  na  miyyati  na  kuppati  nappiheti . Tampissa 2- bhikkhu
natthi  yena  jāyetha  ajāyamāno  kiṃ  jiyyissati  ajiyyamāno kiṃ miyyissati
amiyyamāno   kiṃ  kuppissati  akuppamāno  kissa  pihessati  .  yattha  ṭhitaṃ
maññassavā    nappavattanti    maññassave    kho    pana   nappavattamāne
muni   santoti   vuccatīti   iti   yantaṃ  vuttaṃ  idametaṃ  paṭicca  vuttaṃ .
Imaṃ kho me tvaṃ bhikkhu saṅkhittena chadhātuvibhaṅgaṃ dhārehīti.
@Footnote: 1 Ma. Yu. ayamahasmīti .  2 Po. kiñcissa.
     [694]   Atha   āyasmā  pukkusāti  satthā  kira  me  anuppatto
sugato   kira   me   anuppatto   sammāsambuddho  kira  me  anuppattoti
uṭṭhāyāsanā    ekaṃsaṃ    cīvaraṃ    katvā   bhagavato   pādesu   sirasā
nipatitvā    bhagavantaṃ    etadavoca    accayo   maṃ   bhante   accagamā
yathābālaṃ    yathāmūḷhaṃ    yathāakusalaṃ    yohaṃ   bhagavantaṃ   āvusovādena
samudācaritabbaṃ   amaññissaṃ   tassa   me  bhante  bhagavā  accayaṃ  accayato
paṭiggaṇhātu āyatiṃ saṃvarāyāti.
     [695]    Taggha    tvaṃ   bhikkhu   accayo   accagamā   yathābālaṃ
yathāmūḷhaṃ    yathāakusalaṃ   yaṃ   maṃ   tvaṃ   āvusovādena   samudācaritabbaṃ
amaññittho   1-   yato   ca  kho  tvaṃ  bhikkhu  accayaṃ  accayato  disvā
yathādhammaṃ    paṭikkarosi    tante    mayaṃ   paṭiggaṇhāma   vuḍḍhi   hesā
bhikkhu   ariyassa   vinaye   yo   accayaṃ   accayato   disvā   yathādhammaṃ
paṭikkaroti   āyatiṃ   saṃvaraṃ   āpajjatīti  .  labheyyāhaṃ  bhante  bhagavato
santike   upasampadanti   .   paripuṇṇaṃ   pana  te  bhikkhu  pattacīvaranti .
Na  kho  me  bhante  paripuṇṇaṃ  pattacīvaranti  .  na  kho  bhikkhu  tathāgatā
aparipuṇṇapattacīvaraṃ upasampādentīti.



             The Pali Tipitaka in Roman Character Volume 14 page 441-447. https://84000.org/tipitaka/read/roman_item.php?book=14&item=690&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=690&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=690&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=690&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=690              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]