ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [704]   Katamañcāvuso   dukkhanirodhagāminī   paṭipadā  ariyasaccaṃ .
Ayameva  ariyo  aṭṭhaṅgiko  maggo  seyyathīdaṃ  sammādiṭṭhi  sammāsaṅkappo
sammāvācā   sammākammanto   sammāājīvo   sammāvāyāmo   sammāsati
sammāsamādhi.
     {704.1}   Katamā  cāvuso  sammādiṭṭhi  yaṃ  kho  āvuso  dukkhe
ñāṇaṃ    dukkhasamudaye    ñāṇaṃ   dukkhanirodhe   ñāṇaṃ   dukkhanirodhagāminiyā
paṭipadāya ñāṇaṃ ayaṃ vuccatāvuso sammādiṭṭhi.
     {704.2}   Katamo   cāvuso   sammāsaṅkappo   nekkhammasaṅkappo
@Footnote: 1-2 Po. Ma. Yu. dukkhasamudayaṃ .  3-4 Po. Ma. Yu. dukkhanirodhaṃ.
Abyāpādasaṅkappo       avihiṃsāsaṅkappo       ayaṃ       vuccatāvuso
sammāsaṅkappo.
     {704.3}  Katamā  cāvuso  sammāvācā  [1]- musāvādā veramaṇī
pisuṇāya   vācāya   veramaṇī   pharusāya   vācāya  veramaṇī  samphappalāpā
veramaṇī ayaṃ vuccatāvuso sammāvācā.
     {704.4}   Katamo  cāvuso  sammākammanto  [2]-  pāṇātipātā
veramaṇī   adinnādānā   veramaṇī   kāmesu   micchācārā  veramaṇī  ayaṃ
vuccatāvuso sammākammanto.
     {704.5}   Katamo  cāvuso  sammāājīvo  idhāvuso  ariyasāvako
micchāājīvaṃ   pahāya   sammāājīvena   jīvikaṃ  kappeti  ayaṃ  vuccatāvuso
sammāājīvo.
     {704.6}  Katamo cāvuso sammāvāyāmo idhāvuso bhikkhu anuppannānaṃ
pāpakānaṃ   akusalānaṃ   dhammānaṃ   anuppādāya   chandaṃ   janeti   vāyamati
viriyaṃ    ārabhati    cittaṃ   paggaṇhāti   padahati   uppannānaṃ   pāpakānaṃ
akusalānaṃ  dhammānaṃ  pahānāya  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati cittaṃ
paggaṇhāti   padahati   anuppannānaṃ   kusalānaṃ   dhammānaṃ  uppādāya  chandaṃ
janeti   vāyamati   viriyaṃ   ārabhati  cittaṃ  paggaṇhāti  padahati  uppannānaṃ
kusalānaṃ  dhammānaṃ  ṭhitiyā asammosāya 3- bhiyyobhāvāya vepullāya bhāvanāya
pāripūriyā   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti
padahati ayaṃ vuccatāvuso sammāyāvāmo.
     {704.7} Katamā cāvuso sammāsati idhāvuso bhikkhu kāye kāyānupassī
viharati  ātāpī  sampajāno satimā vineyya loke abhijjhādomanassaṃ vedanāsu
vedanānupassī  viharati  .pe.  citte  cittānupassī  viharati  .pe. Dhammesu
@Footnote: 1-2 etthantare yā kho āvusoti bhavitabbaṃ .  3 Yu. asammohāya.
Dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ ayaṃ vuccatāvuso sammāsati.
     {704.8}  Katamo  cāvuso  sammāsamādhi  idhāvuso  bhikkhu vivicceva
kāmehi   vivicca   akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ
paṭhamaṃ   jhānaṃ   upasampajja   viharati   vitakkavicārānaṃ   vūpasamā   ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ  jhānaṃ  ...  tatiyaṃ  jhānaṃ  ...  catutthaṃ  jhānaṃ upasampajja viharati ayaṃ
vuccatāvuso    sammāsamādhi    .   idaṃ   vuccatāvuso   dukkhanirodhagāminī
paṭipadā ariyasaccaṃ.



             The Pali Tipitaka in Roman Character Volume 14 page 453-455. https://84000.org/tipitaka/read/roman_item.php?book=14&item=704&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=704&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=704&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=704&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=704              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]