ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [829]  Tassa  evaṃ  imaṃ  ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato cattāropi
satipaṭṭhānā    bhāvanāpāripūriṃ    gacchanti    cattāropi    sammappadhānā
bhāvanāpāripūriṃ    gacchanti    cattāropi    iddhipādā    bhāvanāpāripūriṃ
gacchanti    pañcapi    indriyāni    bhāvanāpāripūriṃ    gacchanti    pañcapi
balāni    bhāvanāpāripūriṃ   gacchanti   sattapi   bojjhaṅgā   bhāvanāparipūriṃ
gacchanti   .  tassime  dve  dhammā  yuganaddhā  1-  vattanti  samatho  ca
vipassanā   ca   .  so  ye  dhammā  abhiññā  pariññeyyā  te  dhamme
abhiññā   parijānāti   ye   dhammā   abhiññā   pahātabbā  te  dhamme
abhiññā   pajahati   ye   dhammā   abhiññā   bhāvetabbā   te   dhamme
abhiññā   bhāveti   ye   dhammā   abhiññā   sacchikātabbā  te  dhamme
abhiññā sacchikaroti.
     {829.1}   Katame   ca   bhikkhave   dhammā  abhiññā  pariññeyyā
pañcupādānakkhandhātissa      vacanīyaṃ      seyyathīdaṃ     rūpūpādānakkhandho
vedanūpādānakkhandho       saññūpādānakkhandho      saṅkhārūpādānakkhandho
viññāṇūpādānakkhandho   ime   dhammā   abhiññā  pariññeyyā  .  katame
ca   bhikkhave   dhammā   abhiññā   pahātabbā  avijjā  ca  bhavataṇhā  ca
ime   dhammā   abhiññā   pahātabbā   .   katame  ca  bhikkhave  dhammā
abhiññā   bhāvetabbā   samatho  ca  vipassanā  ca  ime  dhammā  abhiññā
bhāvetabbā   .   katame   ca   bhikkhave  dhammā  abhiññā  sacchikātabbā
vijjā ca vimutti ca ime dhammā abhiññā sacchikātabbā.



             The Pali Tipitaka in Roman Character Volume 14 page 524. https://84000.org/tipitaka/read/roman_item.php?book=14&item=829&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=14&item=829&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=14&item=829&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=829&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=829              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]