ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                            Pañcamaṃ māradhītusuttaṃ
     [505]   Atha   kho  taṇhā  ca  aratī  ca  rāgā  ca  māradhītaro
yena   māro   pāpimā   tenupasaṅkamiṃsu   upasaṅkamitvā  māraṃ  pāpimantaṃ
@Footnote: 1 Ma. seyyathāpi pubbeti pāṭhadvayaṃ natthi. 2 Po. Ma. visūkāyikāni. Yu.
@sukāyikāni. 3 Ma. Yu. sañchinnāni. 4 Ma. Yu. vāyasetto. 5 Ma. Yu. abhāsitvā.
Gāthāya ajjhabhāsiṃsu
          kenāsi dummano tāta           purisaṃ kaṃ nu socasi
          mayaṃ taṃ rāgapāsena                 araññamiva kuñjaraṃ
          bandhitvā ānayissāma         vasago te bhavissatīti.
     [506] Arahaṃ sugato loke          na rāgena suvānayo
          māradheyyaṃ atikkanto           tasmā socāmahaṃ bhusanti.
     [507]   Atha   kho  taṇhā  ca  aratī  ca  rāgā  ca  māradhītaro
yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā   bhagavantaṃ   etadavocuṃ
pāde   te   samaṇa  paricāremāti  .  atha  kho  bhagavā  na  manasākāsi
yathātaṃ anuttare upadhisaṅkhaye vimutto.
     [508]  Atha  kho  taṇhā  ca aratī ca rāgā ca māradhītaro ekamantaṃ
apakkamma   evaṃ   samacintesuṃ   uccāvacā   kho   purisānaṃ   adhippāyā
yannūna    mayaṃ   ekasataekasataṃ   kumārīvaṇṇasataṃ   abhinimmineyyāmāti  .
Atha   kho   taṇhā  ca  aratī  ca  rāgā  ca  māradhītaro  ekasataekasataṃ
kumārīvaṇṇasataṃ      abhinimminitvā     yena     bhagavā     tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ  etadavocuṃ  pāde  te  samaṇa  paricāremāti .
Tampi bhagavā na manasākāsi yathātaṃ anuttare upadhisaṅkhaye vimutto.
     [509]   Atha   kho  taṇhā  ca  aratī  ca  rāgā  ca  māradhītaro
ekamantaṃ    apakkamma   evaṃ   samacintesuṃ   uccāvacā   kho   purisānaṃ
Adhippāyā      yannūna      mayaṃ     ekasataekasataṃ     avijātavaṇṇasataṃ
abhinimmineyyāmāti  .  atha  kho  taṇhā  ca  aratī ca rāgā ca māradhītaro
ekasataekasataṃ     avijātavaṇṇasataṃ     abhinimminitvā     yena    bhagavā
tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   etadavocuṃ   pāde  te  samaṇa
paricāremāti   .   tampi   bhagavā   na   manasākāsi   yathātaṃ  anuttare
upadhisaṅkhaye vimutto.
     [510]   Atha   kho  taṇhā  ca  aratī  ca  rāgā  ca  māradhītaro
ekamantaṃ    apakkamma   evaṃ   samacintesuṃ   uccāvacā   kho   purisānaṃ
adhippāyā     yannūna    mayaṃ    ekasataekasataṃ    sakiṃ    vijātavaṇṇasataṃ
abhinimmineyyāmāti   .  atha  kho  taṇhā  ca  .pe.  sakiṃ  vijātavaṇṇasataṃ
abhinimminitvā   yena   bhagavā   .pe.   yathātaṃ   anuttare  upadhisaṅkhaye
vimutto.
     [511]    Atha    kho    taṇhā    ca   .pe.   duvijātavaṇṇasataṃ
abhinimminitvā   yena   bhagavā   .pe.   yathātaṃ   anuttare  upadhisaṅkhaye
vimutto.
     [512]    Atha    kho    taṇhā   ca   .pe.   majjhimitthīvaṇṇasataṃ
abhinimmineyyāmāti   .   atha   kho  taṇhā  ca  .pe.  majjhimitthīvaṇṇasataṃ
abhinimminitvā   yena   bhagavā   .pe.   yathātaṃ   anuttare  upadhisaṅkhaye
vimutto.
     [513]  Atha kho taṇhā ca .pe. Mahitthīvaṇṇasataṃ abhinimmineyyāmāti.
Atha   kho  taṇhā  ca  .pe.  mahitthīvaṇṇasataṃ  abhinimminitvā  yena  bhagavā
.pe. Yathātaṃ anuttare upadhisaṅkhaye vimutto.



             The Pali Tipitaka in Roman Character Volume 15 page 181-184. https://84000.org/tipitaka/read/roman_item.php?book=15&item=505&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=505&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=505&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=505&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=505              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]