ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [527]  Atha  kho  somāya  bhikkhuniyā  etadahosi  ko  nu kho ayaṃ
manusso   vā   amanusso   vā   gāthaṃ  bhāsatīti  .  atha  kho  somāya
@Footnote: 1 Po. Ma. ajjhogāhetuvā.
Bhikkhuniyā   etadahosi   māro   kho  ayaṃ  pāpimā  mama  bhayaṃ  chambhitattaṃ
lomahaṃsaṃ   uppādetukāmo   samādhimhā  cāvetukāmo  gāthaṃ  bhāsatīti .
Atha   kho   somā   bhikkhunī   māro  ayaṃ  pāpimā  iti  viditvā  māraṃ
pāpimantaṃ gāthāhi ajjhabhāsi
          itthībhāvo kiṃ kayirā            cittamhi susamāhite
          ñāṇamhi vattamānamhi       sammā dhammaṃ vipassato
          yassa nūna siyā evaṃ             itthīhaṃ purisoti vā
          kiñci vā pana asmīti          taṃ māro vattumarahatīti.
Atha   kho  māro  pāpimā  jānāti  maṃ  somā  bhikkhunīti  dukkhī  dummano
tatthevantaradhāyīti.
                               Tatiyaṃ gotamīsuttaṃ
     [528]  Sāvatthīnidānaṃ  .  atha  kho  kisāgotamī bhikkhunī pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisi   sāvatthiyaṃ
piṇḍāya    caritvā    pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   andhavanaṃ
tenupasaṅkami    divāvihārāya    andhavanaṃ    ajjhogahetvā    aññatarasmiṃ
rukkhamūle divāvihāraṃ nisīdi.
     [529]   Atha  kho  māro  pāpimā  kisāgotamiyā  bhikkhuniyā  bhayaṃ
chambhitattaṃ   lomahaṃsaṃ   uppādetukāmo   samādhimhā   cāvetukāmo  yena
kisāgotamī    bhikkhunī   tenupasaṅkami   upasaṅkamitvā   kisāgotamiṃ   bhikkhuniṃ
gāthāya ajjhabhāsi
          Kiṃ nu tvaṃ hataputtāva             ekamāsī rudammukhī
          vanamajjhagatā ekā              purisaṃ nu gavesasīti.



             The Pali Tipitaka in Roman Character Volume 15 page 189-191. https://84000.org/tipitaka/read/roman_item.php?book=15&item=527&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=527&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=527&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=527&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=527              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]