ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                           Cuddasamaṃ padumapupphasuttaṃ
     [795]  Ekaṃ  samayaṃ  aññataro  bhikkhu  kosalesu  viharati aññatarasmiṃ
vanasaṇḍe   .   tena   kho   pana   samayena   so   bhikkhu   pacchābhattaṃ
piṇḍapātapaṭikkanto pokkharaṇiṃ ogāhetvā padumaṃ upasiṅghati.
     [796]   Atha   kho   yā   tasmiṃ   vanasaṇḍe  adhivatthā  devatā
tassa    bhikkhuno   anukampikā   atthakāmā   taṃ   bhikkhuṃ   saṃvejetukāmā
@Footnote: 1 Ma. Yu. apaviddhā.
Yena   so   bhikkhu   tenupasaṅkami   upasaṅkamitvā   taṃ   bhikkhuṃ   gāthāya
ajjhabhāsi
               yametaṃ vārijaṃ pupphaṃ              adinnaṃ upasiṅghasi
               ekaṅgametaṃ theyyānaṃ           gandhatthenosi mārisāti.
     [797] Na harāmi na bhañjāmi          ārā siṅghāmi vārijaṃ
               atha kena nu vaṇṇena           gandhatthenoti vuccati
               yvāyaṃ bhiṃsāni khanati            puṇḍarīkāni bhañjati
               evaṃ ākiṇṇakammanto      kasmā eso na vuccatīti.
     [798] Ākiṇṇaluddho puriso       ativelaṃva 1- makkhito
               tasmiṃ me vacanaṃ natthi           tañca arahāmi vattave
               anaṅgaṇassa posassa         niccaṃ sucigavesino
               vālaggamattaṃ pāpassa        abbhāmattaṃva khāyatīti.
     [799] Addhā maṃ yakkha jānāsi        atho maṃ anukampasi
               punapi yakkha vajjāsi            yadā passasi edisanti.
     [800] Neva taṃ upajīvāmi                napi te bhaddakamhase 2-
               tvameva bhikkhu jāneyya        yena gaccheyya sugatinti.
Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.
                             Vanasaṃyuttaṃ samattaṃ.
@Footnote: 1 Ma. Yu. dhāticelaṃva .  2 Ma. bhatakāmahase. Yu. katakammase.
                                          Tassuddānaṃ
               vivekaṃ upaṭṭhānañca            kassapagottena sambahulā
               ānando anuruddhañca       nāgadattañca kulagharaṇī
               vajjīputto ca vesālī         sajjhāyena ayoniso
               majjhantakālamhi pākatindriyā  padumapupphena cuddasa bhaveti.
                                            --------



             The Pali Tipitaka in Roman Character Volume 15 page 300-302. https://84000.org/tipitaka/read/roman_item.php?book=15&item=795&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=795&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=795&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=795&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=795              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]