ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                Dutiyaṃ dubbaṇṇiyasuttaṃ
     [946]   Sāvatthīnidānaṃ   .   bhūtapubbaṃ  bhikkhave  aññataro  yakkho
dubbaṇṇo    okoṭimako   sakkassa   devānamindassa   āsane   nisinno
ahosi   .   tatra   sudaṃ  bhikkhave  devā  tāvatiṃsā  ujjhāyanti  khīyanti
vipācenti   acchariyaṃ  vata  bho  abbhūtaṃ  vata  bho  ayaṃ  yakkho  dubbaṇṇo
okoṭimako    sakkassa    devānamindassa    āsane    nisinnoti   .
@Footnote: 1 Ma. Yu. chetvā. sabbattha evaṃ ñātabbaṃ. 2 Ma. kissassu.

--------------------------------------------------------------------------------------------- page349.

Yathā yathā kho bhikkhave devā tāvatiṃsā ujjhāyanti khīyanti vipācenti tathā tathā so yakkho abhirūpataro ceva hoti dassanīyataro ca pāsādikataro ca. [947] Atha kho bhikkhave devā tāvatiṃsā yena sakko devānamindo tenupasaṅkamiṃsu upasaṅkamitvā sakkaṃ devānamindaṃ etadavocuṃ idha te mārisa aññataro yakkho dubbaṇṇo okoṭimako tumhākaṃ āsane nisinno . tatra sudaṃ mārisa devā tāvatiṃsā ujjhāyanti khīyanti vipācenti acchariyaṃ vata bho abbhūtaṃ vata bho ayaṃ yakkho dubbaṇṇo okoṭimako sakkassa devānamindassa āsane nisinnoti yathā yathā kho mārisa devā tāvatiṃsā ujjhāyanti khīyanti vipācenti tathā tathā so yakkho abhirūpataro ceva hoti dassanīyataro ca pāsādikataro cāti so hi nūna mārisa kodhabhakkho yakkho bhavissatīti. [948] Atha kho bhikkhave sakko devānamindo yena so kodhabhakkho yakkho tenupasaṅkami upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajānumaṇḍalaṃ paṭhaviyaṃ nihatvā 1- yena so kodhabhakkho yakkho tenañjalimpaṇāmetvā tikkhattuṃ nāmaṃ sāveti sakvāhaṃ mārisa devānamindo ... sakvāhaṃ mārisa devānamindoti . yathā yathā kho bhikkhave sakko devānamindo nāmaṃ sāveti tathā tathā so yakkho dubbaṇṇataro ceva ahosi okoṭimakataro ca dubbaṇṇataro @Footnote: 1 Po. nihacca. Ma. Yu. nihantvā.

--------------------------------------------------------------------------------------------- page350.

Ceva hutvā okoṭimakataro ca tatthevantaradhāyi. [949] Atha kho bhikkhave sakko devānamindo sake āsane nisīditvā deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imā gāthāyo abhāsi na sūpahatacittomhi nāvaṭṭena suvānayo na vo cirāhaṃ kujjhāmi kodho mayi nāvatiṭṭhati kuddhāhaṃ na pharusaṃ brūmi na ca dhammāni kittaye sanniggaṇhāmi attānaṃ sampassaṃ atthamattanoti. Tatiyaṃ māyāsuttaṃ [950] Sāvatthīnidānaṃ . bhūtapubbaṃ bhikkhave vepacitti asurindo ābādhiko ahosi dukkhito bāḷhagilāno . atha kho bhikkhave sakko devānamindo yena vepacitti asurindo tenupasaṅkami gilānapucchako . Addasā kho bhikkhave vepacitti asurindo sakkaṃ devānamindaṃ dūratova āgacchantaṃ disvāna sakkaṃ devānamindaṃ etadavoca tikiccha maṃ devānamindāti . vācehi maṃ vepacitti sambarimāyanti . Na tāvāhaṃ vācemi yāvāhaṃ mārisa asure paṭipucchāmīti . atha kho bhikkhave vepacitti asurindo asure paṭipucchi vācemahaṃ mārisā sakkaṃ devānamindaṃ sambarimāyanti . mā kho tvaṃ mārisa vācesi sakkaṃ devānamindaṃ sambarimāyanti. [951] Atha kho bhikkhave vepacitti asurindo sakkaṃ devānamindaṃ

--------------------------------------------------------------------------------------------- page351.

Gāthāya ajjhabhāsi māyāvī maghavā sakka devarājā sujampati upeti nirayaṃ ghoraṃ sambarova sataṃ samanti. Catutthaṃ accayasuttaṃ [952] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena dve bhikkhū sampayojesuṃ . tatreko bhikkhu accasarā . atha kho so bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti . so bhikkhu na paṭiggaṇhāti. [953] Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante dve bhikkhū sampayojesuṃ tatreko bhikkhu accasarā atha kho bhante so bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti so bhikkhu na paṭiggaṇhātīti. [954] Dveme bhikkhave bālā . yo ca accayaṃ accayato na passati yo ca accayaṃ desentassa yathādhammaṃ na paṭiggaṇhāti . Ime kho bhikkhave dve bālā . dveme bhikkhave paṇḍitā . Yo ca accayaṃ accayato passati yo ca accayaṃ desentassa yathādhammaṃ paṭiggaṇhāti. Ime kho bhikkhave dve paṇḍitā.

--------------------------------------------------------------------------------------------- page352.

[955] Bhūtapubbaṃ bhikkhave sakko devānamindo sudhammāyaṃ sabhāyaṃ deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi kodho vo vasamāyātu mā ca mitte hi vo jarā agarahiyaṃ mā garahittha mā ca bhāsittha pesuṇaṃ atha pāpajanaṃ kodho pabbatovābhimaddatīti. Pañcamaṃ akkodhasuttaṃ [956] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū .pe. [957] Bhagavā etadavoca bhūtapubbaṃ bhikkhave sakko devānamindo sudhammāyaṃ sabhāyaṃ deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi mā vo kodho ajjhabhavi mā ca kujjhittha kujjhataṃ akkodho avihiṃsā ca ariyesu vasatī 1- sadā atha pāpajanaṃ kodho pabbatovābhimaddatīti. Sakkapañcakaṃ. Tassuddānaṃ ghatvā dubbaṇṇiyamāyā accayena akkodhano desitaṃ buddhaseṭṭhena idaṃ sakkapañcakaṃ. Sakkasaṃyuttaṃ samattaṃ. @Footnote: 1 Ma. ca paṭipadā.

--------------------------------------------------------------------------------------------- page353.

Ekādasasaṃyuttaṃ devatā devaputto ca rājā māro ca bhikkhunī brahmā brāhmaṇavaṅgīso vanayakkhena vāsavoti. Sagāthavaggo niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 15 page 348-353. https://84000.org/tipitaka/read/roman_item.php?book=15&item=946&items=12&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=15&item=946&items=12&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=15&item=946&items=12&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=946&items=12&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=946              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]