ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [244]  Kathañca  bhikkhave  viññāṇāhāro  daṭṭhabbo  .  seyyathāpi
bhikkhave  coraṃ  āgucāriṃ  gahetvā  rañño  dassesuṃ  2-  ayante  deva
coro   āgucārī   imassa   yaṃ   icchasi   taṃ   daṇḍaṃ   paṇehīti  tamenaṃ
rājā    evaṃ    vadeyya    gacchatha   bho   imaṃ   purisaṃ   pubbaṇhasamayaṃ
sattisatena    hanathāti    tamenaṃ    pubbaṇhasamayaṃ    sattisatena   haneyyuṃ
atha   rājā   majjhantikasamayaṃ   evaṃ  vadeyya  ambho  kathaṃ  so  purisoti
tatheva  deva  jīvatīti  tamenaṃ  rājā  evaṃ  vadeyya  gacchatha  bho taṃ purisaṃ
majjhantikasamayaṃ      sattisatena     hanathāti     tamenaṃ     majjhantikasamayaṃ
sattisatena   haneyyuṃ   atha   rājā  sāyaṇhasamayaṃ  evaṃ  vadeyya  ambho
@Footnote: 1 Ma. Yu. evaṃ hi .  2 Ma. Yu. dasseyyuṃ.
Kathaṃ   so  purisoti  tatheva  deva  jīvatīti  tamenaṃ  rājā  evaṃ  vadeyya
gacchatha   bho   taṃ   purisaṃ   sāyaṇhasamayaṃ   sattisatena   hanathāti   tamenaṃ
sāyaṇhasamayaṃ   sattisatena   haneyyuṃ   .   taṃ   kiṃ  maññatha  bhikkhave  api
nu   kho   so   puriso   divasaṃ  tīhi  sattisatehi  haññamāno  tatonidānaṃ
dukkhaṃ    domanassaṃ    paṭisaṃvedayethāti    ekissāpi   bhikkhave   sattiyā
haññamāno    tatonidānaṃ   dukkhaṃ   domanassaṃ   paṭisaṃvedayetha   ko   pana
vādo    tīhi   sattisatehi   haññamānoti   evameva   khvāhaṃ   bhikkhave
viññāṇāhāro   daṭṭhabboti   vadāmi   .   viññāṇe  bhikkhave  āhāre
pariññāte     nāmarūpaṃ    pariññātaṃ    hoti    nāmarūpe    pariññāte
ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmīti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 121-122. https://84000.org/tipitaka/read/roman_item.php?book=16&item=244&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=244&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=244&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=244&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=244              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]