ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [38]  Sāvatthiyaṃ  viharati  ...  ye  hi  keci  bhikkhave samaṇā vā

--------------------------------------------------------------------------------------------- page18.

Brāhmaṇā vā jarāmaraṇaṃ nappajānanti jarāmaraṇasamudayaṃ nappajānanti jarāmaraṇanirodhaṃ nappajānanti jarāmaraṇanirodhagāminīpaṭipadaṃ nappajānanti . jātiṃ .pe. bhavaṃ ... upādānaṃ ... taṇhaṃ ... Vedanaṃ ... Phassaṃ ... Saḷāyatanaṃ ... Nāmarūpaṃ ... Viññāṇaṃ ... Saṅkhāre nappajānanti saṅkhārasamudayaṃ nappajānanti saṅkhāranirodhaṃ nappajānanti saṅkhāranirodhagāminīpaṭipadaṃ nappajānanti . na mete bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā na ca pana te āyasmanto sāmaññatthaṃ vā brāhmaññatthaṃ 1- vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. [39] Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā jarāmaraṇaṃ pajānanti jarāmaraṇasamudayaṃ pajānanti jarāmaraṇanirodhaṃ pajānanti jarāmaraṇanirodhagāminīpaṭipadaṃ pajānanti . jātiṃ .pe. Bhavaṃ ... Upādānaṃ ... Taṇhaṃ ... Vedanaṃ ... Phassaṃ ... Saḷāyatanaṃ ... Nāmarūpaṃ ... viññāṇaṃ ... saṅkhāre pajānanti saṅkhārasamudayaṃ pajānanti saṅkhāranirodhaṃ pajānanti saṅkhāranirodhagāminīpaṭipadaṃ pajānanti . Te khome bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthañca brāhmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti. Tatiyaṃ. @Footnote: 1 Ma. Yu. brahmaññatthaṃ. evamuparipi.


             The Pali Tipitaka in Roman Character Volume 16 page 17-18. https://84000.org/tipitaka/read/roman_item.php?book=16&item=38&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=38&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=38&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=38&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=38              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]