ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

page19.

[40] Sāvatthiyaṃ viharati ... ye hi keci bhikkhave samaṇā vā brāhmaṇā vā ime dhamme nappajānanti imesaṃ dhammānaṃ samudayaṃ nappajānanti imesaṃ dhammānaṃ nirodhaṃ nappajānanti imesaṃ dhammānaṃ nirodhagāminīpaṭipadaṃ nappajānanti . katame dhamme nappajānanti katamesaṃ dhammānaṃ samudayaṃ nappajānanti katamesaṃ dhammānaṃ nirodhaṃ nappajānanti katamesaṃ dhammānaṃ nirodhagāminīpaṭipadaṃ nappajānanti. {40.1} Jarāmaraṇaṃ nappajānanti jarāmaraṇasamudayaṃ nappajānanti jarāmaraṇanirodhaṃ nappajānanti jarāmaraṇanirodhagāminīpaṭipadaṃ nappajānanti . Jātiṃ .pe. Bhavaṃ ... Upādānaṃ ... Taṇhaṃ ... Vedanaṃ ... Phassaṃ ... Saḷāyatanaṃ ... Nāmarūpaṃ ... Viññāṇaṃ ... Saṅkhāre nappajānanti saṅkhārasamudayaṃ nappajānanti saṅkhāranirodhaṃ nappajānanti saṅkhāranirodhagāminīpaṭipadaṃ nappajānanti . ime dhamme nappajānanti imesaṃ dhammānaṃ samudayaṃ nappajānanti imesaṃ dhammānaṃ nirodhaṃ nappajānanti imesaṃ dhammānaṃ nirodhagāminīpaṭipadaṃ nappajānanti . Na mete bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā na ca pana te āyasmanto sāmaññatthaṃ vā brāhmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.


             The Pali Tipitaka in Roman Character Volume 16 page 19. https://84000.org/tipitaka/read/roman_item.php?book=16&item=40&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=40&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=40&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=40&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=40              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]