ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [87]   Paṭiccasamuppannaṃ   kho   upavāṇa   dukkhaṃ   vuttaṃ  mayā  kiṃ
paṭicca   phassaṃ   paṭicca   iti   vadaṃ  vuttavādī  ceva  me  assa  na  ca
maṃ    abhūtena   abbhācikkheyya   dhammassa   cānudhammaṃ   byākareyya   na
ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.
     {87.1}   Tatrūpavāṇa   ye   te   samaṇabrāhmaṇā  sayaṃkataṃ  dukkhaṃ
paññapenti  tadapi  phassapaccayā  .  yepi  te .pe. Yepi te .pe. Yepi
te   samaṇabrāhmaṇā   asayaṃkāraṃ   aparakāraṃ   adhicca   samuppannaṃ   dukkhaṃ
paññapenti tadapi phassapaccayā.
     {87.2}    Tatrūpavāṇa    ye    te    samaṇabrāhmaṇā   sayaṃkataṃ
dukkhaṃ       paññapenti       te      vata      aññatra      phassā
@Footnote: 1 sabbavāresu santi hīti pāṭhadvayena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page50.

Paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjati . yepi te .pe. yepi te .pe. yepi te samaṇabrāhmaṇā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ dukkhaṃ paññapenti te vata aññatra phassā paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjatīti. Chaṭṭhaṃ. [88] Sāvatthiyaṃ viharati ... avijjāpaccayā bhikkhave saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe. evametassa kevalassa dukkhakkhandhassa samudayo hoti. [89] Katamañca bhikkhave jarāmaraṇaṃ . yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati jarā . yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassa upacchedo 1- idaṃ vuccati maraṇaṃ . iti ayañca jarā idañca maraṇaṃ idaṃ vuccati bhikkhave jarāmaraṇaṃ. Jātisamudayā jarāmaraṇasamudayo jātinirodhā jarāmaraṇanirodho ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. {89.1} Katamā ca bhikkhave jāti .pe. katamo ca bhikkhave bhavo ... katamañca bhikkhave upādānaṃ ... katamā ca bhikkhave taṇhā ... katamā ca bhikkhave vedanā ... katamo ca @Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ natthi. evamuparipi.

--------------------------------------------------------------------------------------------- page51.

Bhikkhave phasso ... katamañca bhikkhave saḷāyatanaṃ ... Katamañca bhikkhave nāmarūpaṃ ... katamañca bhikkhave viññāṇaṃ ... Katame ca bhikkhave saṅkhārā tayome bhikkhave saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro ime vuccanti bhikkhave saṅkhārā . avijjāsamudayā saṅkhārasamudayo avijjānirodhā saṅkhāranirodho ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi.


             The Pali Tipitaka in Roman Character Volume 16 page 49-51. https://84000.org/tipitaka/read/roman_item.php?book=16&item=87&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=87&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=87&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=87&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=87              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]