ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [250]  Bhūtapubbāhaṃ  bhikkhu  rājā  ahosiṃ  khattiyo  muddhāvasitto.
Tassa    mayhaṃ    bhikkhu    rañño    sato    khattiyassa   muddhāvasittassa
caturāsīti    nagarasahassāni   ahesuṃ   kusāvatirājadhānippamukhāni   1-  .
Tassa   mayhaṃ   bhikkhu   rañño  sato  khattiyassa  muddhāvasittassa  caturāsīti
pāsādasahassāni   ahesuṃ   dhammapāsādappamukhāni   .   tassa  mayhaṃ  bhikkhu
rañño   sato   khattiyassa   muddhāvasittassa   caturāsīti  kūṭāgārasahassāni
ahesuṃ    mahābyūhakūṭāgārappamukhāni   .   tassa   mayhaṃ   bhikkhu   rañño
sato   khattiyassa   muddhāvasittassa   caturāsīti   pallaṅkasahassāni   ahesuṃ
dantamayāni    sāramayāni    sovaṇṇamayāni    rūpiyamayāni    gonakatthatāni
paṭikatthatāni       paṭalikatthatāni      kadalimigapavarapaccattharaṇāni      2-
sauttaracchadāni    ubhatolohitakūpadhānāni    .    tassa    mayhaṃ    bhikkhu
rañño    sato    khattiyassa   muddhāvasittassa   caturāsīti   nāgasahassāni
ahesuṃ     sovaṇṇālaṅkārāni     sovaṇṇadhajāni     hemajālapaṭicchannāni
uposathanāgarājappamukhāni.
     {250.1}  Tassa  mayhaṃ  bhikkhu  rañño sato khattiyassa muddhāvasittassa
caturāsīti    assasahassāni    ahesuṃ   sovaṇṇālaṅkārāni   sovaṇṇadhajāni
hemajālapaṭicchannāni   valāhakaassarājappamukhāni   .   tassa   mayhaṃ  bhikkhu
rañño   sato   khattiyassa  muddhāvasittassa  caturāsīti  rathasahassāni  ahesuṃ
sovaṇṇālaṅkārāni          sovaṇṇadhajāni         hemajālapaṭicchannāni
@Footnote: 1 Yu. kusāvatināma .  2 Po. kadalipittapaccattharaṇāni.

--------------------------------------------------------------------------------------------- page177.

Paṭicchannāni vejayantarathappamukhāni . tassa mayhaṃ bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti maṇisahassāni ahesuṃ maṇiratanappamukhāni . tassa mayhaṃ bhikkhu rañño sato khattiyassa muddhāvasittassa caturāsīti itthīsahassāni ahesuṃ bhaddādevippamukhāni 1-. Tassa mayhaṃ bhikkhu .pe. caturāsīti khattiyasahassāni ahesuṃ anuyantāni pariṇāyakaratanappamukhāni . tassa mayhaṃ bhikkhu .pe. Caturāsīti dhenusahassāni ahesuṃ dukulasandanāni kaṃsūpadharaṇāni 2- . Tassa mayhaṃ bhikkhu .pe. caturāsīti vatthakoṭisahassāni ahesuṃ khomasukhumāni koseyyasukhumāni kambalasukhumāni kappāsikasukhumāni . Tassa mayhaṃ bhikkhu .pe. caturāsīti thālipākasahassāni ahesuṃ sāyaṃ pātaṃ bhattābhihāro abhihariyittha.


             The Pali Tipitaka in Roman Character Volume 17 page 176-177. https://84000.org/tipitaka/read/roman_item.php?book=17&item=250&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=250&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=250&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=250&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=250              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]