ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [262]  Seyyathāpi  bhikkhave  phalabhaṇḍassa 1- vā phalabhaṇḍantevāsissa
vā   vāsijaṭe   dissante  vā  aṅgulipadāni  dissanti  aṅguṭṭhapadā  no
ca  khvassa  evamassa  ñāṇaṃ  hoti  ettakaṃ  vā  2- me ajja vāsijaṭassa
khīṇaṃ   ettakaṃ   hiyyo  ettakaṃ  pareti  atha  khvassa  khīṇākhīṇanteva  3-
ñāṇaṃ    hoti   .   evameva   kho   bhikkhave   bhāvanānuyogamanuyuttassa
bhikkhuno   viharato   kiñcāpi  na  evaṃ   ñāṇaṃ  hoti  ettakaṃ  vā  me
ajja  āsavānaṃ  khīṇaṃ  ettakaṃ  hiyyo   ettakaṃ  pareti  atha khvassa khīṇe
khīṇanteva   ñāṇaṃ   hoti   .  seyyathāpi  bhikkhave  sāmuddikāya  nāvāya
vettabandhanabandhāya    chammāsāni    udake    pariyādāya    hemantikena
thalaṃ        ukkhittāya        vātātapaparetāni        vettabandhanāni
tāni    pavussakena    meghena    abhippavuṭṭhāni    4-   appakasireneva
@Footnote: 1 Ma. palagaṇḍassa palagaṇḍantevāsissa. 2 Ma. vata.
@3 Ma. khīṇaṃ khīṇanteva. 4 Yu. abhippavattāni.
Paṭippassambhanti    pūtikāni    bhavanti    .    evameva   kho   bhikkhave
bhāvanānuyogamanuyuttassa       bhikkhuno      viharato      appakasireneva
saññojanāni paṭippassambhanti pūtikāni bhavantīti.
     [263]   Sāvatthī   .   aniccasaññā  bhikkhave  bhāvitā  bahulīkatā
sabbaṃ    kāmarāgaṃ    pariyādiyati    sabbaṃ   rūparāgaṃ   pariyādiyati   sabbaṃ
bhavarāgaṃ    pariyādiyati    sabbaṃ   avijjaṃ   pariyādiyati   sabbaṃ   asmimānaṃ
samūhanati  .  seyyathāpi  bhikkhave  saradasamaye  kassako  1-  mahānaṅgalena
kassanto  2-  sabbāni  mūlasantānakāni  sampadālento kassati. Evameva
kho    bhikkhave    aniccasaññā   bhāvitā   bahulīkatā   sabbaṃ   kāmarāgaṃ
pariyādiyati   sabbaṃ   rūparāgaṃ   pariyādiyati   sabbaṃ   bhavarāgaṃ   pariyādiyati
sabbaṃ avijjaṃ pariyādiyati sabbaṃ asmimānaṃ samūhanati.
     [264]  Seyyathāpi  bhikkhave  pabbajalāyako  3-  pabbajaṃ  lāyitvā
agge  gahetvā  odhunāti  nidhunāti  nipphoṭeti  4-  .  evameva  kho
bhikkhave aniccasaññā bhāvitā .pe.
     [265]  Seyyathāpi  bhikkhave  ambapiṇḍiyā  vaṇḍacchinnāya  5- yāni
tatra  ambāni  vaṇḍappaṭibaddhāni  sabbāni  tāni  tanvayāni  6-  bhavanti.
Evameva kho bhikkhave aniccasaññā bhāvitā bahulīkatā .pe.
     [266]  Seyyathāpi  bhikkhave  kūṭāgārassa  yā  kāci  gopānasiyo
sabbā    tā    kūṭaṅgamā    kūṭaninnā    kūṭasamosaraṇā    kūṭaṃ   tāsaṃ
@Footnote: 1 Yu. kasako. 2 Po. kassantoti natthi. sabbāni mūle santānakāni
@sapadāvento. 3 Po. sabbaphalayako sabbaphalāyitvā aggiṃ gahetvā.
@4 Po. nicchedeti. Ma. Yu. nicchodeti. 5 Po. vaṇṭacchinnāya vaṇḍacchinnāni.
@6 Sī. Ma. tadanvayāni.
Aggamakkhāyati. Evameva kho bhikkhave aniccasaññā bhāvitā .pe.
     [267]  Seyyathāpi bhikkhave ye keci mūlagandhā kāḷānusārī 1- tesaṃ
aggamakkhāyati. Evameva kho bhikkhave aniccasaññā bhāvitā .pe.
     [268]  Seyyathāpi  bhikkhave  ye keci sāragandhā lohitacandanaṃ tesaṃ
aggamakkhāyati. Evameva kho bhikkhave aniccasaññā bhāvitā .pe.
     [269]  Seyyathāpi  bhikkhave  ye  keci  pupphagandhā  vassikaṃ  tesaṃ
aggamakkhāyati. Evameva kho bhikkhave aniccasaññā bhāvitā .pe.
     [270]  Seyyathāpi  bhikkhave  ye keci kuṭṭharājāno 2- sabbe te
rañño   cakkavattissa   anuyantā   3-   bhavanti  rājā  tesaṃ  cakkavatti
aggamakkhāyati. Evameva kho bhikkhave aniccasaññā bhāvitā .pe.
     [271]  Seyyathāpi  bhikkhave  yā  kāci  tārakarūpānaṃ  pabhā sabbā
tā    candimappabhāya    kalaṃ    nāgghanti    soḷasiṃ   candappabhā   tāsaṃ
aggamakkhāyati. Evameva kho bhikkhave aniccasaññā bhāvitā .pe.
     [272]  Seyyathāpi  bhikkhave  saradasamaye  visuddhe 4- vigatabalāhake
deve  ādicco  nabhaṃ  abbhussakkamāno  5-  sabbaṃ  ākāsagataṃ tamagataṃ 6-
abhivihacca  bhāsate  ca  tapate  ca  virocate  ca . Evameva kho bhikkhave
aniccasaññā    bhāvitā    bahulīkatā    sabbaṃ    kāmarāgaṃ    pariyādiyati
sabbaṃ    rūparāgaṃ    pariyādiyati    sabbaṃ    bhavarāgaṃ   pariyādiyati   sabbaṃ
avijjaṃ pariyādiyati sabbaṃ asmimānaṃ samūhanati 7-.
@Footnote: 1 Ma. kālānusārigandho. 2 Po. Yu. maddarājāno kuḍḍarājāno. 3 anuyuttātipi
@pāṭho. 4 Ma. Yu. viddhe. 5 Yu. abbhussukkamāno. 6 Po. avitabbaṃ.
@7 Po. Yu. sabbavāresu samūhantīti dissati.



             The Pali Tipitaka in Roman Character Volume 17 page 188-190. https://84000.org/tipitaka/read/roman_item.php?book=17&item=262&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=262&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=262&items=11              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=262&items=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=262              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]