ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [214]   Lābhā   vo  bhikkhave  suladdhaṃ  vo  bhikkhave  khaṇo  vo
bhikkhave   paṭiladdho   brahmacariyavāsāya   .   diṭṭhā  mayā  bhikkhave  cha
phassāyatanikā   nāma   nirayā   tattha   yaṅkiñci   cakkhunā   rūpaṃ  passati
aniṭṭharūpaṃyeva     passati     no    iṭṭharūpaṃ    akantarūpaṃyeva    passati
no    kantarūpaṃ    amanāparūpaṃyeva    passati   no   manāparūpaṃ   yaṅkiñci
sotena   saddaṃ   suṇāti   .   yaṅkiñci   ghānena   gandhaṃ   ghāyati  .
Yaṅkiñci  jivhāya  rasaṃ  sāyati  .  yaṅkiñci  kāyena  phoṭṭhabbaṃ  phusati .

--------------------------------------------------------------------------------------------- page159.

Yaṅkiñci manasā dhammaṃ vijānāti aniṭṭharūpaṃyeva vijānāti no iṭṭharūpaṃ akantarūpaṃ yeva vijānāti no kantarūpaṃ amanāpaṃyeva vijānāti no manāparūpaṃ. [215] Lābhāvo bhikkhave suladdhaṃ vo bhikkhave khaṇo vo bhikkhave paṭiladdho brahmacariyavāsāya . diṭṭhā mayā bhikkhave cha phassāyatanikā nāma saggā tattha yaṅkiñci cakkhunā rūpaṃ passati iṭṭharūpaṃ yeva passati no aniṭṭharūpaṃ kantarūpaṃ yeva passati no akantarūpaṃ manāparūpaṃ yeva passati no amanāparūpaṃ .pe. Yaṅkiñci jivhāya rasaṃ sāyati .pe. yaṅkiñci manasā dhammaṃ vijānāti iṭṭharūpaṃ yeva vijānāti no aniṭṭharūpaṃ kantarūpaṃ yeva vijānāti no akantarūpaṃ manāparūpaṃyeva vijānāti no amanāparūpaṃ . Lābhā vo bhikkhave suladdhaṃ vo bhikkhave khaṇo vo bhikkhave 1- paṭiladdho brahmacariyavāsāyāti. Dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 158-159. https://84000.org/tipitaka/read/roman_item.php?book=18&item=214&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=214&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=214&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=214&items=2&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=214              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]