ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [344]   Seyyathāpi   bhikkhave   kiṭṭhaṃ   sampannaṃ  kiṭṭhārakkho  ca
pamatto   goṇo   ca   kiṭṭhādo   aduṃ   kiṭṭhaṃ   otaritvā   yāvadatthaṃ
madaṃ   āpajjeyya  pamādaṃ  āpajjeyya  1-  .  evameva  kho  bhikkhave
assutavā     puthujjano    chasu    phassāyatanesu    asaṃvutakārī    pañcasu
kāmaguṇesu   yāvadatthaṃ   madaṃ   āpajjati   pamādaṃ   āpajjati   2-  .
Seyyathāpi    bhikkhave   kiṭṭhaṃ   sampannaṃ   kiṭṭhārakkho   ca   appamatto
goṇo   ca   kiṭṭhādo   aduṃ   kiṭṭhaṃ   otareyya   tamenaṃ  kiṭṭhārakkho
nāsāya     suggahitaṃ     gaṇheyya     nāsāya    suggahitaṃ    gahetvā
uparighaṭāyaṃ      suniggahitaṃ     niggaṇheyya     uparighaṭāyaṃ     suniggahitaṃ
niggahetvā     daṇḍena    sutāḷitaṃ    tāḷeyya    daṇḍena    sutāḷitaṃ
tāḷetvā   osajjeyya   .   dutiyampi   kho  bhikkhave  .pe.  tatiyampi
kho  bhikkhave  goṇo  kiṭṭhādo  aduṃ  kiṭṭhaṃ  otareyya tamenaṃ kiṭṭhārakkho
nāsāya   suggahitaṃ   gaṇheyya   nāsāya   suggahitaṃ  gahetvā  uparighaṭāyaṃ
suniggahitaṃ   niggaṇheyya   uparighaṭāyaṃ   suniggahitaṃ   niggahetvā   daṇḍena
sutāḷitaṃ   tāḷeyya  daṇḍena  sutāḷitaṃ  tāḷetvā  osajjeyya  .  evaṃ
@Footnote: 1 Yu. pamādaṃ āpajjeyyāti ime dve pāṭhā natthi. 2 Yu. pamādaṃ āpajjatīti
@ime dve pāṭhā natthi.
Hi   so   bhikkhave   goṇo   kiṭṭhādo  gāmagato  vā  araññagato  vā
ṭhānabahulo   vā  assa  nisajjabahulo  vā  na  taṃ  kiṭṭhaṃ  puna  otareyya
tameva   purimaṃ   daṇḍasamphassaṃ   samanussaranto  .  evameva  kho  bhikkhave
yato   [1]-   bhikkhuno   chasu  phassāyatanesu  cittaṃ  udujjitaṃ  2-  hoti
sudujjitaṃ    3-    ajjhattameva   santiṭṭhati   sannisīdati   ekodi   hoti
samādhiyati.



             The Pali Tipitaka in Roman Character Volume 18 page 243-244. https://84000.org/tipitaka/read/roman_item.php?book=18&item=344&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=344&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=344&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=344&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=344              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]