ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [403]  Atha  kho  āyasmā  ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   ānandaṃ  bhagavā  etadavoca  katamā  nu  kho
ānanda   vedanā  katamo  vedanāsamudayo  katamo  vedanānirodho  katamā
vedanānirodhagāminī   paṭipadā   ko   vedanāya  assādo  ko  vedanāya
ādīnavo   kiṃ  vedanāya  nissaraṇanti  .  bhagavaṃmūlakā  no  bhante  dhammā
bhagavaṃnettikā    bhagavaṃpaṭisaraṇā   sādhu   bhante   bhagavantaññeva   paṭibhātu
@Footnote: 1 Yu. passaddhi.
Etassa   bhāsitassa   attho   bhagavato   sutvā  bhikkhū  dhāressantīti .
Tenahi    ānanda    suṇohi    sādhukaṃ    manasikarohi   bhāsissāmīti  .
Evaṃ   bhanteti   kho   āyasmā   ānando   bhagavato   paccassosi .
Bhagavā   etadavoca   tisso   imā   ānanda   vedanā  sukhā  vedanā
dukkhā   vedanā   adukkhamasukhā   vedanā   .   imā  vuccanti  ānanda
vedanā   .pe.   phassasamudayā   .pe.   khīṇāsavassa   bhikkhuno   rāgo
paṭippassaddho     hoti     doso     paṭippassaddho    hoti    moho
paṭippassaddho hotīti. Chaṭṭhaṃ.
     [404]   Atha   kho  sabbahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ katamā nu kho bhante vedanā
katamo  vedanāsamudayo  katamo  vedanānirodho  katamā  vedanānirodhagāminī
paṭipadā   ko   vedanāya   assādo   ko   vedanāya   ādīnavo   kiṃ
vedanāya  nissaraṇanti  .  tisso  imā  bhikkhave  vedanā  sukhā  vedanā
dukkhā   vedanā   adukkhamasukhā   vedanā   .   imā  vuccanti  bhikkhave
vedanā   .   phassasamudayā   vedanāsamudayo  phassanirodhā  vedanānirodho
ayameva   ariyo   aṭṭhaṅgiko   maggo   vedanānirodhagāminī  paṭipadā .
Seyyathīdaṃ   .   sammādiṭṭhi   .pe.  sammāsamādhi  .  yaṃ  vedanaṃ  paṭicca
uppajjati   sukhaṃ   somanassaṃ   ayaṃ  vedanāya  assādo  .  yā  vedanā
aniccā   dukkhā   vipariṇāmadhammā   ayaṃ   vedanāya   ādīnavo  .  yo
Vedanāya chandarāgavinayo chandarāgappahānaṃ idaṃ vedanāya nissaraṇaṃ.
     [405]  Atha  kho  pana  bhikkhave  mayā  anupubbasaṅkhārānaṃ  nirodho
akkhāto   paṭhamajjhānaṃ   samāpannassa   vācā   niruddhā   hoti   .pe.
Khīṇāsavassa   bhikkhuno   rāgo   niruddho   hoti   doso  niruddho  hoti
moho niruddho hoti.
     [406]  Atha  kho  pana  bhikkhave  mayā  anupubbasaṅkhārānaṃ  vūpasamo
akkhāto   paṭhamajjhānaṃ   samāpannassa   vācā   vūpasantā   hoti  .pe.
Khīṇāsavassa   bhikkhuno   rāgo   vūpasanto  hoti  doso  vūpasanto  hoti
moho vūpasanto hoti.



             The Pali Tipitaka in Roman Character Volume 18 page 273-275. https://84000.org/tipitaka/read/roman_item.php?book=18&item=403&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=403&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=403&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=403&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=403              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]