ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [403]  Atha  kho  āyasmā  ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   ānandaṃ  bhagavā  etadavoca  katamā  nu  kho
ānanda   vedanā  katamo  vedanāsamudayo  katamo  vedanānirodho  katamā
vedanānirodhagāminī   paṭipadā   ko   vedanāya  assādo  ko  vedanāya
ādīnavo   kiṃ  vedanāya  nissaraṇanti  .  bhagavaṃmūlakā  no  bhante  dhammā
bhagavaṃnettikā    bhagavaṃpaṭisaraṇā   sādhu   bhante   bhagavantaññeva   paṭibhātu
@Footnote: 1 Yu. passaddhi.

--------------------------------------------------------------------------------------------- page274.

Etassa bhāsitassa attho bhagavato sutvā bhikkhū dhāressantīti . Tenahi ānanda suṇohi sādhukaṃ manasikarohi bhāsissāmīti . Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . Bhagavā etadavoca tisso imā ānanda vedanā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā . imā vuccanti ānanda vedanā .pe. phassasamudayā .pe. khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti doso paṭippassaddho hoti moho paṭippassaddho hotīti. Chaṭṭhaṃ. [404] Atha kho sabbahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ katamā nu kho bhante vedanā katamo vedanāsamudayo katamo vedanānirodho katamā vedanānirodhagāminī paṭipadā ko vedanāya assādo ko vedanāya ādīnavo kiṃ vedanāya nissaraṇanti . tisso imā bhikkhave vedanā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā . imā vuccanti bhikkhave vedanā . phassasamudayā vedanāsamudayo phassanirodhā vedanānirodho ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā . Seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanāya assādo . yā vedanā aniccā dukkhā vipariṇāmadhammā ayaṃ vedanāya ādīnavo . yo

--------------------------------------------------------------------------------------------- page275.

Vedanāya chandarāgavinayo chandarāgappahānaṃ idaṃ vedanāya nissaraṇaṃ. [405] Atha kho pana bhikkhave mayā anupubbasaṅkhārānaṃ nirodho akkhāto paṭhamajjhānaṃ samāpannassa vācā niruddhā hoti .pe. Khīṇāsavassa bhikkhuno rāgo niruddho hoti doso niruddho hoti moho niruddho hoti. [406] Atha kho pana bhikkhave mayā anupubbasaṅkhārānaṃ vūpasamo akkhāto paṭhamajjhānaṃ samāpannassa vācā vūpasantā hoti .pe. Khīṇāsavassa bhikkhuno rāgo vūpasanto hoti doso vūpasanto hoti moho vūpasanto hoti.


             The Pali Tipitaka in Roman Character Volume 18 page 273-275. https://84000.org/tipitaka/read/roman_item.php?book=18&item=403&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=403&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=403&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=403&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=403              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]