ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [408]   Atha   kho  sambahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   .pe.   ekamantaṃ   nisinne   kho   te   bhikkhū  bhagavā
etadavoca   katamā   nu   kho  bhakkhave  vedanā  katamo  vedanāsamudayo

--------------------------------------------------------------------------------------------- page276.

Katamo vedanānirodho katamā vedanānirodhagāminī paṭipadā ko vedanāya assādo ko vedanāya ādīnavo kiṃ vedanāya nissaraṇanti. Bhagavaṃmūlakā no bhante dhammā .pe. tisso imā bhikkhave vedanā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā . imā vuccanti bhikkhave vedanā . phassasamudayā (yathā purimasuttanto vitthārito tathā vitthāretabbo 1-). Aṭṭhamaṃ. [409] Atha kho pañcakaṅgo ṭhapati yenāyasmā udāyi tenupasaṅkami upasaṅkamitvā āyasmantaṃ udāyiṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho pañcakaṅgo ṭhapati āyasmantaṃ udāyiṃ etadavoca kati nu kho bhante udāyi vedanā vuttā bhagavatāti . Tisso kho gahapati 2- vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā imā kho gahapati 2- tisso vedanā vuttā bhagavatāti. [410] Evaṃ vutte pañcakaṅgo ṭhapati āyasmantaṃ udāyiṃ etadavoca na kho bhante udāyi tisso vedanā vuttā bhagavatā dve vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā . yāyaṃ bhante adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatāti. Dutiyampi kho āyasmā udāyi pañcakaṅgaṃ ṭhapatiṃ etadavoca na kho gahapati dve vedanā vuttā bhagavatā tisso vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā imā tisso @Footnote: 1 Ma. Yu. yathā purimasuttante tathā vitthāretabbo . 2 Ma. Yu. ṭhapati. evamuparipi.

--------------------------------------------------------------------------------------------- page277.

Vedanā vuttā bhagavatāti. {410.1} Dutiyampi kho pañcakaṅgo ṭhapati āyasmantaṃ udāyiṃ etadavoca na kho bhante udāyi tisso vedanā vuttā bhagavatā dve vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā yāyaṃ bhante adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatāti. Tatiyampi kho āyasmā udāyi pañcakaṅgaṃ ṭhapatiṃ etadavoca na kho gahapati dve vedanā vuttā bhagavatā tisso vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā imā tisso vedanā vuttā bhagavatāti . tatiyampi kho pañcakaṅgo ṭhapati āyasmantaṃ udāyī etadavoca na kho bhante udāyi tisso vedanā vuttā bhagavatā dve vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā yāyaṃ bhante adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatāti . neva [1]- asakkhi 2- āyasmā udāyi pañcakaṅgaṃ ṭhapatiṃ saññāpetuṃ na panāsakkhi pañcakaṅgo ṭhapati āyasmantaṃ udāyiṃ saññāpetuṃ. [411] Assosi kho āyasmā ānando āyasmato udāyissa pañcakaṅgena ṭhapatinā saddhiṃ imaṃ kathāsallāpaṃ atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā ānando yāvatako āyasmato udāyissa pañcakaṅgena ṭhapatinā saddhiṃ ahosi kathāsallāpo tampi 3- sabbaṃ bhagavato ārocesi . santameva kho ānanda pariyāyaṃ @Footnote: 1 Yu. kho . 2 Ma. sakkhi . 3 Ma. taṃ.

--------------------------------------------------------------------------------------------- page278.

Pañcakaṅgo ṭhapati udāyissa bhikkhuno nābbhanumodi . santaṃ ca panānanda pariyāyaṃ udāyi bhikkhu pañcakaṅgassa ṭhapatino nābbhanumodi.


             The Pali Tipitaka in Roman Character Volume 18 page 275-278. https://84000.org/tipitaka/read/roman_item.php?book=18&item=408&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=408&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=408&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=408&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=408              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]