ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
                  Aṭṭhasatapariyāyavaggo tatiyo
     [427] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Atha   kho   moḷiyasivako   1-   paribbājako  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā    ekamantaṃ    nisīdi    .    ekamantaṃ    nisinno   kho
moḷiyasivako   paribbājako   bhagavantaṃ   etadavoca   santi   bho   gotama
eke     samaṇabrāhmaṇā     evaṃvādino    evaṃdiṭṭhino    yaṅkiñcāyaṃ
purisapuggalo   paṭisaṃvedeti   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā
sabbantaṃ pubbekatahetūti.
Idha pana 2- bhavaṃ gotamo kimāhāti.
     {427.1}   Pittasamuṭṭhānānipi  kho  sivaka  idhekaccāni  vedayitāni
uppajjanti   .   sāmaṃpi   kho   etaṃ   sivaka   evaṃ   veditabbaṃ  yathā
pittasamuṭṭhānānipi     idhekaccāni     vedayitāni     uppajjanti    .
Lokassapi    kho   etaṃ   sivaka   saccasammataṃ   yathā   pittasamuṭṭhānānipi
idhekaccāni    vedayitāni   uppajjanti   .   tatra   sivaka   ye   te
samaṇabrāhmaṇā        evaṃvādino       evaṃdiṭṭhino       yaṅkiñcāyaṃ
purisapuggalo   paṭisaṃvedayati   3-   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ
vā    sabbantaṃ    pubbekatahetūti    .    yañca   sāmaṃ   ñātaṃ   tañca
atidhāvanti    yaṃ    4-   loke   saccasammataṃ   tañca   atidhāvanti  .
Tasmā tesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmi.
     {427.2}      Semhasamuṭṭhānānipi     kho     sivaka     .pe.
Vātasamuṭṭhānānipi           kho           sivaka           .pe.
@Footnote: 1 Ma. moḷiyasīvako. Yu. moliyasīvako .  2 Ma. panasaddo natthi.
@3 Ma. Yu. paṭisaṃvedeti. 4 Ma. yañca. Yu. yaṃ ca.
Sannipātasamuṭṭhānānipi    1-    kho    sivaka   .pe.   utupariṇāmajānipi
kho   sivaka   .   visamaparihārajānipi  kho  sivaka  .  opakkamikānipi  kho
sivaka   .pe.   kammavipākajānipi   kho   sivaka   idhekaccāni  vedayitāni
uppajjanti   .   sāmaṃpi   kho   etaṃ   sivaka   evaṃ   veditabbaṃ  yathā
kammavipākajānipi    idhekaccāni    vedayitāni    uppajjanti    lokassapi
kho   etaṃ   sivaka   saccasammataṃ   yathā   kammavipākajānipi   idhekaccāni
vedayitāni   uppajjanti   .   tattha   sivaka   ye   te  samaṇabrāhmaṇā
evaṃvādino    evaṃdiṭṭhino    yaṅkiñcāyaṃ    purisapuggalo    paṭisaṃvedayati
sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  sabbantaṃ  pubbekatahetūti .
Yañca   sāmaṃ   ñātaṃ   tañca   atidhāvanti   yaṃ  loke  saccasammataṃ  tañca
atidhāvanti tasmā tesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmīti.



             The Pali Tipitaka in Roman Character Volume 18 page 285-286. https://84000.org/tipitaka/read/roman_item.php?book=18&item=427&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=427&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=427&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=427&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=427              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]