ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [586]  Atha  kho  caṇḍo  gāmaṇī  1-  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   caṇḍo   gāmaṇī   bhagavantaṃ   etadavoca   ko   nu  kho
bhante   hetu   ko  paccayo  yena  midhekacco  caṇḍo  2-  caṇḍotve
saṅkhaṃ   gacchati   ko  pana  bhante  hetu  ko  paccayo  yena  midhekacco
sorato  3-  soratotveva  saṅkhaṃ  gacchatīti  .  idha 4- gāmaṇi ekaccassa
rāgo    appahīno    hoti   rāgassa   appahīnattā   pare   kopenti
parehi    kopiyamāno    kopaṃ   pātukaroti   so   caṇḍotveva   saṅkhaṃ
gacchati   .   doso   appahīno   hoti   dosassa   appahīnattā   pare
kopenti   parehi   kopiyamāno   kopaṃ   pātukaroti   so  caṇḍotveva
saṅkhaṃ   gacchati   .   moho   appahīno   hoti   mohassa   appahīnattā
pare    kopenti    parehi    kopiyamāno    kopaṃ   pātukaroti   so
caṇḍotveva   saṅkhaṃ   gacchati   .  ayaṃ  kho  gāmaṇi  hetu  ayaṃ  paccayo
yena midhekacco caṇḍo caṇḍotveva saṅkhaṃ gacchati.
     [587]   Idha   pana   gāmaṇi   ekaccassa   rāgo  pahīno  hoti
rāgassa   pahīnattā   pare   na   kopenti   parehi  kopiyamāno  kopaṃ
na   pātukaroti   so   soratotveva   saṅkhaṃ  gacchati  .  doso  pahīno
hoti   dosassa   pahīnattā   pare   na   kopenti  parehi  kopiyamāno
@Footnote: 1 Ma. Yu. gāmaṇi. 2-3 Yu. na āmeṇḍitaṃ .  4 Yu. idha kho.

--------------------------------------------------------------------------------------------- page377.

Kopaṃ na pātukaroti so soratotveva saṅkhaṃ gacchati . moho pahīno hoti mohassa pahīnattā pare na kopenti parehi kopiyamāno kopaṃ na pātukaroti so soratotveva saṅkhaṃ gacchati ayaṃ kho gāmaṇi hetu ayaṃ paccayo yena midhekacco sorato soratotveva saṅkhaṃ gacchatīti. [588] Evaṃ vutte caṇḍo gāmaṇī bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 1- . evameva 2- bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhante 3- bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 376-377. https://84000.org/tipitaka/read/roman_item.php?book=18&item=586&items=3&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=18&item=586&items=3&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=586&items=3&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=586&items=3&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=586              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]