ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [593]   Atha  kho  yodhājīvo  gāmaṇī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   .pe.   ekamantaṃ   nisinno   kho   yodhājīvo   gāmaṇī
bhagavantaṃ   etadavoca   sutammetaṃ   bhante   pubbakānaṃ   ācariyapācariyānaṃ
yodhājīvānaṃ   bhāsamānānaṃ   yo   so   yodhājīvo   saṅgāme  ussahati
vāyamati   tamenaṃ   ussahantaṃ   vāyamantaṃ   pare   hananti  pariyāpādenti
so   kāyassa   bhedā   paraṃ   maraṇā  sarajitānaṃ  3-  devānaṃ  sahabyataṃ
upapajjatīti   .   idha   bhagavā   kimāhāti   .   alaṃ  gāmaṇi  tiṭṭhatetaṃ
mā  maṃ  etaṃ  pucchīti  .  dutiyampi  kho  .pe.  tatiyampi  kho yodhājīvo
gāmaṇī     bhagavantaṃ     etadavoca     sutammetaṃ    bhante    pubbakānaṃ
ācariyapācariyānaṃ    yodhājīvānaṃ   bhāsamānānaṃ   yo   so   yodhājīvo
@Footnote: 1 Yu. itisaddo natthi .  2 Ma. Yu. evamevaṃ .  3 Ma. parajitānaṃ.
@Yu. saraṇjitānaṃ. evamuparipi.
Saṅgāme    ussahati    vāyamati   tamenaṃ   ussahantaṃ   vāyamantaṃ   pare
hananti   pariyāpādenti   so   kāyassa   bhedā  paraṃ  maraṇā  sarajitānaṃ
devānaṃ sahabyataṃ upapajjatīti. Idha bhagavā kimāhāti.
     {593.1}   Addhā   kho   tyāhaṃ   gāmaṇi  nālatthaṃ  alaṃ  gāmaṇi
tiṭṭhatetaṃ   mā   maṃ   etaṃ  pucchīti  .  apica  tyāhaṃ  byākarissāmi .
Yo   so   gāmaṇi   yodhājīvo   saṅgāme  ussahati  vāyamati  tassa  taṃ
cittaṃ   pubbe   gahitaṃ   1-   dukkaṭaṃ   duppaṇihitaṃ  ime  sattā  haññantu
vā   vajjhantu   vā   ucchijjantu   vā   vinassantu  vā  2-  mā  vā
ahesuṃ   iti   vāti   .   tamenaṃ   ussahantaṃ   vāyamantaṃ  pare  hananti
pariyāpādenti   so   kāyassa  bhedā  paraṃ  maraṇā  sarajito  3-  nāma
nirayo   tattha   upapajjati   .   sace   kho  panassa  evaṃ  diṭṭhi  hoti
yo   so   yodhājīvo   saṅgāme   ussahati  vāyamati  tamenaṃ  ussahantaṃ
vāyamantaṃ   pare   hananti   pariyāpādenti   so   kāyassa  bhedā  paraṃ
maraṇā   sarajitānaṃ   devānaṃ   sahabyataṃ   upapajjatīti   .   sāssa  hoti
micchādiṭṭhi   .   micchādiṭṭhikassa   kho   panāhaṃ   gāmaṇi   purisapuggalassa
dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vāti.
     [594]  Evaṃ  vutte  yodhājīvo  gāmaṇī parodi assūni pavattesi.
Etaṃ   kho   tyāhaṃ   gāmaṇi   nālatthaṃ   alaṃ   gāmaṇi   tiṭṭhatetaṃ  mā
maṃ   etaṃ   pucchīti   .   nāhaṃ   bhante  etaṃ  rodāmi  yaṃ  maṃ  bhagavā
@Footnote: 1 Yu. hīnaṃ. 2 Yu. vāsaddo natthi .  3 Ma. parajito.
Evamāha  .  api  cāhaṃ  bhante  pubbakehi  ācariyapācariyehi yodhājīvehi
dīgharattaṃ  nikato  vañcito  paluddho  yo  so  yodhājīvo saṅgāme ussahati
vāyamati   tamenaṃ   ussahantaṃ   vāyamantaṃ   pare   hananti  pariyāpādenti
so  kāyassa  bhedā  paraṃ  maraṇā  sarajitānaṃ devānaṃ sahabyataṃ upapajjatīti.
Abhikkantaṃ   bhante   abhikkantaṃ   bhante   .pe.   ajjatagge   pāṇupetaṃ
saraṇaṅgatanti. Tatiyaṃ.
     [595]  Atha  kho  hatthāroho  gāmaṇī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā .pe. Ajjatagge pāṇupetaṃ saraṇaṅgatanti. Catutthaṃ.
     [596]  Atha  kho  assāroho  gāmaṇī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    ekamantaṃ    nisīdi    .    ekamantaṃ    nisinno   kho
assāroho     gāmaṇī    bhagavantaṃ    etadavoca    sutammetaṃ    bhante
pubbakānaṃ     ācariyapācariyānaṃ     assārohānaṃ    bhāsamānānaṃ    yo
so    assāroho   saṅgāme   ussahati   vāyamati   tamenaṃ   ussahantaṃ
vāyamantaṃ    pare    hananti    pariyāpādenti   so   kāyassa   bhedā
paraṃ     maraṇā    sarajitānaṃ    devānaṃ    sahabyataṃ    upapajjatīti   .
Idha   bhagavā   kimāhāti   .   alaṃ   gāmaṇi   tiṭṭhatetaṃ  mā  maṃ  etaṃ
pucchīti    .    dutiyampi    kho   .pe.   tatiyampi   kho   assāroho
gāmaṇī     bhagavantaṃ     etadavoca     sutammetaṃ    bhante    pubbakānaṃ
ācariyapācariyānaṃ      assārohānaṃ      bhāsamānānaṃ     yo     so
assāroho     saṅgāme    ussahati    vāyamati    tamenaṃ    ussahantaṃ
Vāyamantaṃ   pare   hananti   pariyāpādenti   so   kāyassa  bhedā  paraṃ
maraṇā   sarajitānaṃ   devānaṃ   sahabyataṃ   upapajjatīti   .   idha   bhagavā
kimāhāti.
     {596.1}   Addhā   kho   tyāhaṃ   gāmaṇi  nālatthaṃ  alaṃ  gāmaṇi
tiṭṭhatetaṃ  mā  maṃ  etaṃ  pucchīti  .  apica  kho  tyāhaṃ  byākarissāmi.
Yo   so   gāmaṇi   assāroho   saṅgāme   ussahati   vāyamati  tassa
taṃ   cittaṃ   pubbe   gahitaṃ   dukkaṭaṃ   duppaṇihitaṃ   ime  sattā  haññantu
vā   vajjhantu   vā   ucchijjantu  vā  vinassantu  vā  mā  vā  ahesuṃ
iti  vāti  .  tamenaṃ  ussahantaṃ  vāyamantaṃ  pare  hananti  pariyāpādenti
so   kāyassa   bhedā   paraṃ   maraṇā   sarajito   nāma   nirayo  tattha
upapajjati  .  sace  kho  panassa  evaṃ  diṭṭhi  hoti  yo so assāroho
saṅgāme    ussahati    vāyamati   tamenaṃ   ussahantaṃ   vāyamantaṃ   pare
hananti    pariyāpādenti    so    kāyassa    bhedā    paraṃ    maraṇā
sarajitānaṃ    devānaṃ    sahabyataṃ    upapajjatīti    .    sāssa    hoti
micchādiṭṭhi   .   micchādiṭṭhikassa   kho   panāhaṃ   gāmaṇi   purisapuggalassa
dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vāti.



             The Pali Tipitaka in Roman Character Volume 18 page 380-383. https://84000.org/tipitaka/read/roman_item.php?book=18&item=593&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=593&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=593&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=593&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=593              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]