ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1]  Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū  āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca.
     [2]  Avijjā  bhikkhave  pubbaṅgamā  akusalānaṃ  dhammānaṃ samāpattiyā
anvadeva  1-  ahirikaṃ  anottappaṃ  .  avijjāgatassa  bhikkhave  aviddasuno
micchādiṭṭhi      pahoti     micchādiṭṭhissa     micchāsaṅkappo     pahoti
micchāsaṅkappassa    micchāvācā   pahoti   micchāvācassa   micchākammanto
pahoti    micchākammantassa     micchāājīvo    pahoti    micchāājīvassa
micchāvāyāmo   pahoti   micchāvāyāmassa  micchāsati  pahoti  micchāsatissa
micchāsamādhi pahoti.
     [3]  Vijjā  ca kho bhikkhave pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā
anvadeva    2-    hirottappaṃ   .   vijjāgatassa   bhikkhave   viddasuno
@Footnote: 1-2 Yu. anudeva.

--------------------------------------------------------------------------------------------- page2.

Sammādiṭṭhi pahoti sammādiṭṭhissa sammāsaṅkappo pahoti sammāsaṅkappassa sammāvācā pahoti sammāvācassa sammākammanto pahoti sammākammantassa sammāājīvo pahoti sammāājīvassa sammāvāyāmo pahoti sammāvāyāmassa sammāsati pahoti sammāsatissa sammāsamādhi pahotīti. [4] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakyesu viharati sakkaraṃ nāma sakyānaṃ nigamo . atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca upaḍḍhamidaṃ bhante brahmacarayassa 1- yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti. [5] Mā hevaṃ ānanda avaca 2- mā hevaṃ ānanda avaca 3- sakalameva 4- hidaṃ ānanda brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā . kalyāṇamittassetaṃ ānanda bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyakassa kalyāṇasampavaṅkassa ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. [6] Kathañcānanda bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti . idhānanda bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti @Footnote: 1 Ma. brahmacariyaṃ. 2-3 Ma. Yu. ayaṃ pāṭho natthi. 4 Ma. sakamevidaṃ ānanda ....

--------------------------------------------------------------------------------------------- page3.

Vivekanissitaṃ .pe. sammāvācaṃ bhāveti .pe. sammākammantaṃ bhāveti .pe. sammāājīvaṃ bhāveti .pe. sammāvāyāmaṃ bhāveti .pe. sammāsatiṃ bhāveti .pe. sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ kho ānanda bhikkhu kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. [7] Tadimināpetaṃ 1- ānanda pariyāyena veditabbaṃ yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti . mamañhi ānanda kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti jarādhammā sattā jarāya parimuccanti maraṇadhammā sattā maraṇena parimuccanti sokaparideva- dukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti . iminā kho etaṃ ānanda pariyāyena veditabbaṃ yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti. [8] Sāvatthīnidānaṃ . atha kho āyasmā sārīputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca sakalamidaṃ bhante brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti. @Footnote: 1 Ma. Yu. tadamināpetaṃ.

--------------------------------------------------------------------------------------------- page4.

[9] Sādhu sādhu sārīputta sakalamidaṃ sārīputta brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā . Kalyāṇamittassetaṃ sārīputta bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.


             The Pali Tipitaka in Roman Character Volume 19 page 1-4. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1&items=9&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=19&item=1&items=9&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1&items=9&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1&items=9&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]