ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1161]  Imesaṃ  ca  pana  bhikkhave  catunnaṃ  iddhipādānaṃ bhāvitattā
bahulīkatattā   moggallāno  bhikkhu  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharatīti. (evaṃ ca abhiññāyo vitthāretabbā).

--------------------------------------------------------------------------------------------- page349.

[1162] Evamme sutaṃ ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme . atha kho uṇṇābho brāhmaṇo yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho uṇṇābho brāhmaṇo āyasmantaṃ ānandaṃ etadavoca [1163] Kimatthiyaṃ nu kho bho ānanda samaṇe gotame brahmacariyaṃ vussatīti . chandappahānatthaṃ kho brāhmaṇa bhagavati brahmacariyaṃ vussatīti. [1164] Atthi pana bho ānanda maggo atthi paṭipadā etassa chandassa pahānāyāti . atthi kho brāhmaṇa maggo atthi paṭipadā etassa chandassa pahānāyāti. [1165] Katamo pana bho ānanda maggo katamā paṭipadā etassa chandassa pahānāyāti . idha brāhmaṇa bhikkhu chandasamādhi- padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . ayaṃ kho brāhmaṇa maggo ayaṃ paṭipadā etassa chandassa pahānāyāti. [1166] Evaṃ sante bho 1- ānanda santakaṃ hoti no asantakaṃ chandeneva 2- chandaṃ pajahissatīti netaṃ ṭhānaṃ vijjatīti 3-. Tenahi brāhmaṇa taññevettha paṭipucchissāmi yathā te khameyya tathā taṃ byākareyyāsi. @Footnote: 1 Yu. kho. 2 Yu. chandena ca. 3 Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page350.

[1167] Taṃ kiṃ maññasi brāhmaṇa ahosi te pubbe chando ārāmaṃ gamissāmīti . tassa te ārāmaṃ gatassa yo tajjo chando so paṭippassaddhoti . evaṃ bho . ahosi te pubbe viriyaṃ ārāmaṃ gamissāmīti . tassa te ārāmaṃ gatassa yaṃ tajjaṃ viriyaṃ taṃ paṭippassaddhanti . evaṃ bho . ahosi te pubbe cittaṃ ārāmaṃ gamissāmīti . tassa te ārāmaṃ gatassa yaṃ tajjaṃ cittaṃ taṃ paṭippassaddhanti . evaṃ bho . ahosi te pubbe vīmaṃsā ārāmaṃ gamissāmīti . tassa te ārāmaṃ gatassa yā tajjā vīmaṃsā sā paṭippassaddhāti. Evaṃ bho. [1168] Evameva kho brāhmaṇa yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇa- bhavasaññojano sammadaññāvimutto tassa yo pubbe chando ahosi arahattappattiyā arahatte 1- patte yo tajjo chando so paṭippassaddho yaṃ pubbe viriyaṃ ahosi arahattappattiyā arahatte patte yaṃ tajjaṃ viriyaṃ taṃ paṭippassaddhaṃ yaṃ pubbe cittaṃ ahosi arahattappattiyā arahatte patte yaṃ tajjaṃ cittaṃ taṃ paṭippassaddhaṃ yā pubbe vīmaṃsā ahosi arahattappattiyā arahatte patte yā tajjā vīmaṃsā sā paṭippassaddhā.


             The Pali Tipitaka in Roman Character Volume 19 page 348-350. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1161&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=1161&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1161&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1161&items=8&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1161              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]