ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [147]  Sāvatthīnidānaṃ  .  ekadhammo  bhikkhave  bahūpakāro ariyassa
aṭṭhaṅgikassa   maggassa   uppādāya   .   katamo   ekadhammo  .  yadidaṃ
kalyāṇamittatā    .   kalyāṇamittassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [148]   Kathañca   bhikkhave   bhikkhu  kalyāṇamitto  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ   .pe.  sammāsamādhiṃ  bhāveti  vivekanissitaṃ  virāganissitaṃ
nirodhanissitaṃ  vossaggapariṇāmiṃ  .  evaṃ  kho  bhikkhave  bhikkhu kalyāṇamitto
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [149]  Sāvatthīnidānaṃ  .  ekadhammo  bhikkhave  bahūpakāro ariyassa
aṭṭhaṅgikassa   maggassa   uppādāya   .   katamo   ekadhammo  .  yadidaṃ
sīlasampadā .pe.
     [150] Yadidaṃ chandasampadā .pe.
     [151] Yadidaṃ attasampadā .pe.
     [152] Yadidaṃ diṭṭhisampadā .pe.

--------------------------------------------------------------------------------------------- page41.

[153] Yadidaṃ appamādasampadā .pe. [154] Sāvatthīnidānaṃ . yadidaṃ yonisomanasikārasampadā . Yonisomanasikārasampannassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. [155] Kathañca bhikkhave bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ .pe. sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ kho bhikkhave bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti. [156] Sāvatthīnidānaṃ . ekadhammo bhikkhave bahūpakāro ariyassa aṭṭhaṅgikassa maggassa uppādāya . katamo ekadhammo . yadidaṃ kalyāṇamittatā . kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. [157] Kathañca bhikkhave bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ .pe. sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ

--------------------------------------------------------------------------------------------- page42.

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ . evaṃ kho bhikkhave bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti. [158] Sāvatthīnidānaṃ . ekadhammo bhikkhave bahūpakāro ariyassa aṭṭhaṅgikassa maggassa uppādāya . katamo ekadhammo . yadidaṃ sīlasampadā .pe. [159] Yadidaṃ chandasampadā .pe. [160] Yadidaṃ attasampadā .pe. [161] Yadidaṃ diṭṭhisampadā .pe. [162] Yadidaṃ appamādasampadā .pe. [163] Sāvatthīnidānaṃ . yadidaṃ yonisomanasikārasampadā . Yonisomanasikārasampannassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. [164] Kathañca bhikkhave bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti .pe. sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ . evaṃ kho bhikkhave bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti. Ekadhammapeyyālo niṭṭhito.

--------------------------------------------------------------------------------------------- page43.

Tassuddānaṃ kalyāṇamittaṃ sīlaṃ ca chando ca attasampadā diṭṭhi ca appamādo ca yoniso bhavati sattamaṃ. -----------

--------------------------------------------------------------------------------------------- page44.

Nāhantaekadhammapeyyālo 1- aṭṭhamo


             The Pali Tipitaka in Roman Character Volume 19 page 40-44. https://84000.org/tipitaka/read/roman_item.php?book=19&item=147&items=18&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=19&item=147&items=18&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=147&items=18&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=147&items=18&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=147              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]