ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1756]   Seyyathāpi   bhikkhave   himavā   pabbatarājā   parikkhayaṃ
pariyādānaṃ   gaccheyya  ṭhapetvā  satta  sāsapamattiyo  pāsāṇasakkharā .
Taṃ   kiṃ   maññatha   bhikkhave  katamaṃ  nu  kho  bahutaraṃ  .  yaṃ  vā  himavato
@Footnote: 1 Ma. Yu. yadidaṃ. 2 Ma. yāni.
Pabbatarājassa   parikkhīṇaṃ   pariyādinnaṃ   yā   vā   satta   sāsapamattiyo
pāsāṇasakkharā   avasiṭṭhāti   .   etadeva   bhante   bahutaraṃ   himavato
pabbatarājassa    yadidaṃ    parikkhīṇaṃ    pariyādinnaṃ    appamattikā    satta
sāsapamattiyo    pāsāṇasakkharā    avasiṭṭhā    saṅkhampi    na   upenti
upanidhampi   na   upenti  kalabhāgampi  na  upenti  himavato  pabbatarājassa
parikkhīṇaṃ   pariyādinnaṃ   upanidhāya   satta   sāsapamattiyo   pāsāṇasakkharā
avasiṭṭhāti.
     {1756.1}  Evameva  kho  bhikkhave  ariyasāvakassa  diṭṭhisampannassa
puggalassa     abhisametāvino     etadeva     bahutaraṃ    dukkhaṃ    yadidaṃ
parikkhīṇaṃ    pariyādinnaṃ    appamattakaṃ    avasiṭṭhaṃ   saṅkhampi   na   upeti
upanidhampi    na   upeti   kalabhāgampi   na   upeti   purimaṃ   dukkhakkhandhaṃ
parikkhīṇaṃ    pariyādinnaṃ   upanidhāya   yadidaṃ   sattakkhattuṃparamatā   .   yo
idaṃ    dukkhanti    yathābhūtaṃ   pajānāti   .pe.   ayaṃ   dukkhanirodhagāminī
paṭipadāti   yathābhūtaṃ   pajānāti   .  tasmā  tiha  bhikkhave  idaṃ  dukkhanti
yogo    karaṇīyo   .pe.   ayaṃ   dukkhanirodhagāminī   paṭipadāti   yogo
karaṇīyoti.
                    Abhisamayavaggo chaṭṭho.
                        Tassuddānaṃ
         nakhasikhāpokkharaṇiyo        sambhejja apare duve
         paṭhavī dvesamuddehi          dvemā ca pabbatūpamāti.
                    --------------
             Āmakadhaññapeyyāle paṭhamavaggo sattamo
     [1757]   Atha  kho  bhagavā  parittaṃ  nakhasikhāyaṃ  paṃsuṃ  āropetvā
bhikkhū   āmantesi   taṃ   kiṃ  maññatha  bhikkhave  katamaṃ  nu  kho  bahutaraṃ .
Yo  vāyaṃ  mayā  paritto  nakhasikhāyaṃ  paṃsu āropito ayaṃ vā mahāpaṭhavīti.
Etadeva   bhante   bahutaraṃ   yadidaṃ   mahāpaṭhavī   appamattakāyaṃ   bhagavatā
paritto   nakhasikhāyaṃ   paṃsu   āropito   saṅkhampi   na  upeti  upanidhampi
na   upeti   kalabhāgampi   na   upeti   mahāpaṭhaviṃ   upanidhāya   bhagavatā
paritto   nakhasikhāyaṃ   paṃsu   āropitoti   .   evameva   kho  bhikkhave
appamattakā   1-   te  sattā  ye  manussesu  paccājāyanti  atha  kho
eteva   bahutarā   sattā   ye   aññatra  manussehi  paccājāyanti .
Taṃ   kissa   hetu   .   adiṭṭhattā   bhikkhave   catunnaṃ  ariyasaccānaṃ .
Katamesaṃ    catunnaṃ    .   dukkhassa   ariyasaccassa   .pe.   dukkhanirodha-
gāminīpaṭipadāya    ariyasaccassa    .    tasmā    tiha   bhikkhave   idaṃ
dukkhanti   yogo   karaṇīyo   .pe.   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yogo karaṇīyoti.
     [1758]   Atha  kho  bhagavā  parittaṃ  nakhasikhāyaṃ  paṃsuṃ  āropetvā
bhikkhū   āmantesi   taṃ   kiṃ  maññatha  bhikkhave  katamaṃ  nu  kho  bahutaraṃ .
Yo  vāyaṃ  mayā  paritto  nakhasikhāyaṃ  paṃsu āropito ayaṃ vā mahāpaṭhavīti.
Etadeva     bhante     bahutaraṃ     yadidaṃ    mahāpaṭhavī    appamattakāyaṃ
@Footnote: 1 Yu. appakā. evamuparipi.
Bhagavatā   paritto   nakhasikhāyaṃ   paṃsu   āropito   saṅkhampi   na  upeti
upanidhampi   na   upeti   kalabhāgampi   na   upeti   mahāpaṭhaviṃ  upanidhāya
bhagavatā  paritto  nakhasikhāyaṃ  paṃsu  āropitoti  .  evameva  kho bhikkhave
appamattakā   te   sattā   ye   majjhimesu   janapadesu   paccājāyanti
atha   kho   eteva   bahutarā   sattā   ye   paccantimesu   janapadesu
paccājāyanti. Aviññātāresu milakkhūsu 1- .pe.
     [1759]   Evameva  kho  bhikkhave  appamattakā  te  sattā  ye
ariyena    pana    paññācakkhunā    samannāgatā    atha   kho   eteva
bahutarā sattā ye avijjāgatā sammūḷhā .pe.
     [1760]   Evameva   kho   bhikkhave   appakā  te  sattā  ye
surāmerayamajjapamādaṭṭhānā    paṭiviratā   atha   kho   eteva   bahutarā
sattā ye surāmerayamajjapamādaṭṭhānā appaṭiviratā .pe.
     [1761]  Evameva  kho  bhikkhave  appakā  te  sattā ye thalajā
atha   kho   eteva   bahutarā   sattā  ye  udakajā  .pe.  evameva
kho   bhikkhave  appakā  te  sattā  ye  matteyyā  atha  kho  eteva
bahutarā sattā ye amatteyyā .pe.
     [1762]  Evameva  kho bhikkhave appakā te sattā ye petteyyā
atha kho eteva bahutarā sattā ye apetteyyā .pe.
     [1763]  Evameva  kho  bhikkhave  appakā te sattā ye sāmaññā
.pe. Atha kho eteva bahutarā sattā ye asāmaññā .pe.
@Footnote: 1 Ma. Yu. milakkhesu.
     [1764]  Evameva  kho bhikkhave appakā te sattā ye brāhmaññā
atha kho eteva bahutarā sattā ye abrāhmaññā .pe.



             The Pali Tipitaka in Roman Character Volume 19 page 576-580. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1756&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=1756&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1756&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1756&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1756              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]