ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [266]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave ye keci balakaraṇīyā
kammantā   kayiranti   sabbe   te   paṭhaviṃ   nissāya   paṭhaviyaṃ  patiṭṭhāya
evamete   balakaraṇīyā   kammantā  kayiranti  .  evameva  kho  bhikkhave
bhikkhu   sīlaṃ   nissāya   sīle  patiṭṭhāya  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāveti
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
@Footnote: 1 Ma. kariyanti. evamupari. 2 Ma. Yu. vitthāramaggī.
     [267]   Kathañca   bhikkhave   bhikkhu  sīlaṃ  nissāya  sīle  patiṭṭhāya
ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti .
Idha    bhikkhave    bhikkhu    sammādiṭṭhiṃ    bhāveti    rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .pe.   sammāsamādhiṃ   bhāveti
rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .   evaṃ
kho   bhikkhave   bhikkhu   sīlaṃ   nissāya  sīle  patiṭṭhāya  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [268]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave ye keci balakaraṇīyā
kammantā   kayiranti   sabbe   te   paṭhaviṃ   nissāya   paṭhaviyaṃ  patiṭṭhāya
evamete   balakaraṇīyā   kammantā  kayiranti  .  evameva  kho  bhikkhave
bhikkhu   sīlaṃ   nissāya   sīle  patiṭṭhāya  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāveti
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
     [269]   Kathañca   bhikkhave   bhikkhu  sīlaṃ  nissāya  sīle  patiṭṭhāya
ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti .
Idha    bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti   amatogadhaṃ   amataparāyanaṃ
amatapariyosānaṃ   .pe.   sammāsamādhiṃ   bhāveti   amatogadhaṃ  amataparāyanaṃ
amatapariyosānaṃ  .  evaṃ  kho  bhikkhave  bhikkhu  sīlaṃ nissāya sīle patiṭṭhāya
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [270]  Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave ye keci balakaraṇīyā
Kammantā   kayiranti   sabbe   te   paṭhaviṃ   nissāya   paṭhaviyaṃ  patiṭṭhāya
evamete   balakaraṇīyā   kammantā  kayiranti  .  evameva  kho  bhikkhave
bhikkhu   sīlaṃ   nissāya   sīle  patiṭṭhāya  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāveti
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
     [271]   Kathañca   bhikkhave   bhikkhu  sīlaṃ  nissāya  sīle  patiṭṭhāya
ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti .
Idha   bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti   nibbānaninnaṃ  nibbānapoṇaṃ
nibbānapabbhāraṃ     .pe.     sammāsamādhiṃ     bhāveti     nibbānaninnaṃ
nibbānapoṇaṃ  nibbānapabbhāraṃ  .  evaṃ  kho  bhikkhave  bhikkhu  sīlaṃ  nissāya
sīle   patiṭṭhāya   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti.



             The Pali Tipitaka in Roman Character Volume 19 page 68-70. https://84000.org/tipitaka/read/roman_item.php?book=19&item=266&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=266&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=266&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=266&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=266              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]