ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [490]  Pañcime  bhikkhave  āvaraṇā  nīvaraṇā  cetaso upakkilesā
paññāya   dubbalīkaraṇā   .   katame   pañca   .   kāmacchando  bhikkhave
āvaraṇo   nīvaraṇo   cetaso   upakkileso   paññāya   dubbalīkaraṇo .
Byāpādo   bhikkhave   āvaraṇo  nīvaraṇo  cetaso  upakkileso  paññāya
dubbalīkaraṇo    .    thīnamiddhaṃ    bhikkhave    āvaraṇaṃ   nīvaraṇaṃ   cetaso
upakkilesaṃ    paññāya    dubbalīkaraṇaṃ    .    uddhaccakukkuccaṃ    bhikkhave
āvaraṇaṃ    nīvaraṇaṃ    cetaso    upakkilesaṃ   paññāya   dubbalīkaraṇaṃ  .
Vicikicchā   bhikkhave   āvaraṇā   nīvaraṇā  cetaso  upakkilesā  paññāya
dubbalīkaraṇā    .   ime   kho   bhikkhave   pañca   āvaraṇā   nīvaraṇā
cetaso upakkilesā paññāya dubbalīkaraṇāti 1-.
@Footnote: 1 Ma. yu itisaddo natthi.
     [491]    Sattime   bhikkhave   bojjhaṅgā   anāvaraṇā   anīvaraṇā
cetaso   anupakkilesā   bhāvitā   bahulīkatā   vijjāvimuttiphalasacchikiriyāya
saṃvattanti   .   katame   satta  .  satisambojjhaṅgo  bhikkhave  anāvaraṇo
anīvaraṇo   cetaso   anupakkileso   bhāvito  bahulīkato  vijjāvimuttiphala-
sacchikiriyāya     saṃvattati    .pe.    upekkhāsambojjhaṅgo    bhikkhave
anāvaraṇo    anīvaraṇo    cetaso   anupakkileso   bhāvito   bahulīkato
vijjāvimuttiphalasacchikiriyāya   saṃvattati   .   ime   kho   bhikkhave   satta
bojjhaṅgā    anāvaraṇā   anīvaraṇā   cetaso   anupakkilesā   bhāvitā
bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattantīti.
     [492]  Yasmiṃ  bhikkhave  samaye ariyasāvako aṭṭhikatvā 1- manasikatvā
sabbacetaso  2-  samannāharitvā  ohitasoto  dhammaṃ  suṇāti  pañcassa 3-
nīvaraṇā   tasmiṃ   samaye   na   honti   satta  bojjhaṅgā  tasmiṃ  samaye
bhāvanāpāripūriṃ gacchanti.



             The Pali Tipitaka in Roman Character Volume 19 page 133-134. https://84000.org/tipitaka/read/roman_item.php?book=19&item=490&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=490&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=490&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=490&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=490              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]