ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [713]  Ye  hi  keci  ānanda etarahi vā mamaccaye vā attadīpā
viharissanti     attasaraṇā     anaññasaraṇā     dhammadīpā     dhammasaraṇā
@Footnote: 1 Ma. jajjarasakaṭaṃ. 2-3 Ma. vekhamissakena. Yu. vedhamissakena. 4 Ma. phāsutaro.
@5 Ma. kāyo.
Anaññasaraṇā   .   tamataggeme   te   ānanda   bhikkhū   bhavissanti  ye
keci sikkhākāmāti.
     [714]   Sāvatthiyaṃ  .  bhagavā  .  atha  kho  āyasmā  ānando
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya     yena    aññataro
bhikkhunūpassayo   tenupasaṅkami   upasaṅkamitvā  paññatte  āsane  nisīdi .
Atha   kho   sambahulā   bhikkhuniyo   yenāyasmā  ānando  tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmantaṃ   ānandaṃ  abhivādetvā  ekamantaṃ  nisīdiṃsu .
Ekamantaṃ   nisinnā  kho  tā  bhikkhuniyo  āyasmantaṃ  ānandaṃ  etadavocuṃ
idha    bhante    ānanda   sambahulā   bhikkhuniyo   catūsu   satipaṭṭhānesu
supatiṭṭhitacittā   viharantiyo  uḷāraṃ  pubbenāparaṃ  visesaṃ  sañjānantīti .
Evametaṃ   bhaginiyo   evametaṃ   bhaginiyo  yo  hi  koci  bhaginiyo  bhikkhu
vā   bhikkhunī   vā  catūsu  satipaṭṭhānesu  supatiṭṭhitacitto  viharati  tassetaṃ
pāṭikaṅkhaṃ   uḷāraṃ   pubbenāparaṃ   visesaṃ   sañjānissatīti   .  atha  kho
āyasmā   ānando   tā   bhikkhuniyo   dhammiyā   kathāya  sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
     [715]  Atha  kho  āyasmā  ānando  sāvatthiyaṃ  piṇḍāya caritvā
pacchābhattaṃ     piṇḍapātapaṭikkanto     yena     bhagavā     tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    āyasmā   ānando   bhagavantaṃ   etadavoca   idhāhaṃ
bhante   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   yena   aññataro
Bhikkhunūpassayo     tenupasaṅkamiṃ     upasaṅkamitvā    paññatte    āsane
nisidiṃ   .  atha  kho  bhante  sambahulā  bhikkhuniyo  yenāhaṃ  tenupasaṅkamiṃsu
upasaṅkamitvā    maṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ
nisinnā   kho   bhante   tā   bhikkhuniyo   maṃ   etadavocuṃ  idha  bhante
ānanda    sambahulā   bhikkhuniyo   catūsu   satipaṭṭhānesu   supatiṭṭhitacittā
viharantiyo   uḷāraṃ  pubbenāparaṃ  visesaṃ  sañjānantīti  .  evaṃ  vuttāhaṃ
bhante    tā   bhikkhuniyo   etadavocaṃ   evametaṃ   bhaginiyo   evametaṃ
bhaginiyo   yo   hi   koci   bhaginiyo   bhikkhu   vā   bhikkhunī  vā  catūsu
satipaṭṭhānesu      supatiṭṭhitacitto     viharati     tassetaṃ     pāṭikaṅkhaṃ
uḷāraṃ pubbenāparaṃ visesaṃ sañjānissatīti.
     [716]  Evametaṃ  ānanda  evametaṃ  ānanda yo hi koci ānanda
bhikkhu   vā   bhikkhunī   vā   catūsu  satipaṭṭhānesu  supatiṭṭhitacitto  viharati
tassetaṃ   pāṭikaṅkhaṃ   uḷāraṃ   pubbenāparaṃ   visesaṃ   sañjānissatīti  .
Katamesu catūsu.
     [717]   Idhānanda   bhikkhu   kāye  kāyānupassī  viharati  ātāpī
sampajāno   satimā   vineyya  loke  abhijjhādomanassaṃ  .  tassa  kāye
kāyānupassino    viharato    kāyārammaṇo    vā   uppajjati   kāyasmiṃ
pariḷāho   cetaso   vā   līnattaṃ   bahiddhā   vā   cittaṃ  vikkhipati .
Tena    ānanda   bhikkhunā   kismiñcideva   pasādanīye   nimitte   cittaṃ
paṇidahitabbaṃ    .    tassa    kismiñcideva   pasādanīye   nimitte   cittaṃ
Paṇidahato   pāmujjaṃ   1-   jāyati   pamuditassa   pīti   jāyati  pītimanassa
kāyo    passambhati    passaddhakāyo    sukhaṃ    vedayati   sukhino   cittaṃ
samādhiyati   .   so   iti   paṭisañcikkhati   yassa  khvāhaṃ  atthāya  cittaṃ
paṇidahiṃ   so   me   attho   abhinipphanno   handadāni   paṭisaṃharāmīti .
So   paṭisaṃharati   ceva  na  ca  vitakketi  na  ca  vicāreti  avitakkomhi
avicāro ajjhattaṃ satimā sukhamasmīti pajānāti.
     [718]  Puna  caparaṃ  ānanda  bhikkhu  vedanāsu . Citte. Dhammesu
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ    .    tassa    dhammesu    dhammānupassino    viharato
dhammārammaṇo    vā    uppajjati   kāyasmiṃ   pariḷāho   cetaso   vā
līnattaṃ   bahiddhā   vā   cittaṃ   vikkhipati   .   tena  ānanda  bhikkhunā
kismiñcideva    pasādanīye    nimitte    cittaṃ   paṇidahitabbaṃ   .   tassa
kismiñcideva     pasādanīye    nimitte    cittaṃ    paṇidahato    pāmujjaṃ
jāyati    pamuditassa    pīti    jāyati    pītimanassa    kāyo   passambhati
passaddhakāyo   sukhaṃ   vedayati   sukhino   cittaṃ   samādhiyati  .  so  iti
paṭisañcikkhati    yassa    khvāhaṃ    atthāya   cittaṃ   paṇidahiṃ   so   me
attho    abhinipphanno    handadāni   paṭisaṃharāmīti   .   so   paṭisaṃharati
ceva   na   ca   vitakketi   na   ca   vicāreti  avitakkomhi  avicāro
ajjhattaṃ    satimā    sukhamasmīti   pajānāti   .   evaṃ   kho   ānanda
paṇidhāya bhāvanā hoti.
@Footnote: 1 Ma. pāmojjaṃ.
     [719]   Kathañca  ānanda  appaṇidhāya  bhāvanā  hoti  .  bahiddhā
ānanda   bhikkhu   cittaṃ   appaṇidhāya   appaṇihitaṃ   me  bahiddhā  cittanti
pajānāti    atha    pacchā    pure    asaṅkhittaṃ   vimuttaṃ   appaṇihitanti
pajānāti    atha   ca   pana   kāye   kāyānupassī   viharāmi   ātāpī
sampajāno satimā sukhamasmīti pajānāti.
     [720]   Bahiddhā   ānanda   bhikkhu   cittaṃ  appaṇidhāya  appaṇihitaṃ
me   bahiddhā   cittanti  pajānāti  atha  pacchā  pure  asaṅkhittaṃ  vimuttaṃ
appaṇihitanti    pajānāti    atha    ca   pana   vedanāsu   vedanānupassī
viharāmi ātāpī sampajāno satimā sukhamasmīti pajānāti.
     [721]   Bahiddhā   ānanda   bhikkhu   cittaṃ  appaṇidhāya  appaṇihitaṃ
me    bahiddhā   cittanti   pajānāti   atha   pacchā   pure   asaṅkhittaṃ
vimuttaṃ   appaṇihitanti   pajānāti   atha   ca   pana   citte  cittānupassī
viharāmi ātāpī sampajāno satimā sukhamasmīti pajānāti.
     [722]   Bahiddhā   ānanda   bhikkhu   cittaṃ  appaṇidhāya  appaṇihitaṃ
me    bahiddhā   cittanti   pajānāti   atha   pacchā   pure   asaṅkhittaṃ
vimuttaṃ   appaṇihitanti   pajānāti   atha   ca   pana  dhammesu  dhammānupassī
viharāmi ātāpī sampajāno satimā sukhamasmīti pajānāti.



             The Pali Tipitaka in Roman Character Volume 19 page 205-209. https://84000.org/tipitaka/read/roman_item.php?book=19&item=713&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=713&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=713&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=713&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=713              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]