ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [949]  Pañcimāni  bhikkhave  indriyāni. Katamāni pañca. Sukhindriyaṃ
dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ.
     [950]  Sukhavedaniyaṃ  bhikkhave  phassaṃ  paṭicca  uppajjati  sukhindriyaṃ.
So   sukhitova   samāno   sukhitosmīti   pajānāti  tasseva  sukhavedaniyassa
phassassa   nirodhā   yantajjaṃ  vedayitaṃ  sukhavedaniyaṃ  phassaṃ  paṭicca  uppannaṃ
sukhindriyaṃ taṃ nirujjhati taṃ vūpasamatīti 1- pajānāti.
     [951]  Dukkhavedaniyaṃ  bhikkhave  phassaṃ  paṭicca uppajjati dukkhindriyaṃ.
So   dukkhitova  samāno  dukkhitosmīti  pajānāti  tasseva  dukkhavedaniyassa
phassassa    nirodhā    yantajjaṃ   vedayitaṃ   [2]-   dukkhavedaniyaṃ   phassaṃ
paṭicca uppannaṃ dukkhindriyaṃ taṃ nirujjhati taṃ vūpasamatīti pajānāti.
     [952]    Somanassavedaniyaṃ   bhikkhave   phassaṃ   paṭicca   uppajjati
somanassindriyaṃ    .   so   sumanova   samāno   sumanosmīti   pajānāti
tasseva    somanassavedaniyassa    phassassa   nirodhā   yantajjaṃ   vedayitaṃ
somanassavedaniyaṃ   phassaṃ   paṭicca   uppannaṃ   somanassindriyaṃ  taṃ  nirujjhati
taṃ vūpasamatīti pajānāti.
     [953]    Domanassavedaniyaṃ   bhikkhave   phassaṃ   paṭicca   uppajjati
domanassindriyaṃ   .   so   dummanova   samāno   dummanosmīti  pajānāti
tasseva    domanassavedaniyassa    phassassa   nirodhā   yantajjaṃ   vedayitaṃ
domanassavedaniyaṃ   phassaṃ   paṭicca   uppannaṃ   domanassindriyaṃ  taṃ  nirujjhati
@Footnote: 1 Ma. Yu. vūpasammatīti. 2 Yu. taṃ.
Taṃ vūpasamatīti pajānāti.
     [954]    Upekkhāvedaniyaṃ   bhikkhave   phassaṃ   paṭicca   uppajjati
upekkhindriyaṃ   .   so  upekkhakova  samāno  upekkhakosmīti  pajānāti
tasseva    upekkhāvedaniyassa    phassassa   nirodhā   yantajjaṃ   vedayitaṃ
upekkhāvedaniyaṃ    phassaṃ   paṭicca   uppannaṃ   upekkhindriyaṃ  taṃ  nirujjhati
taṃ vūpasamatīti pajānāti.
     [955]  Seyyathāpi  bhikkhave  dvinnaṃ  kaṭṭhānaṃ saṅghaṭanasamodhānā 1-
usmā  jāyati  tejo abhinibbattati tesaṃyeva kaṭṭhānaṃ nānābhāvanikkhepā 2-
yā  tajjā  usmā  sā  nirujjhati  sā  vūpasamati . Evameva kho bhikkhave
sukhavedaniyaṃ   phassaṃ   paṭicca   uppajjati  sukhindriyaṃ  so  sukhitova  samāno
sukhitosmīti    pajānāti    tasseva    sukhavedaniyassa   phassassa   nirodhā
yantajjaṃ   vedayitaṃ   sukhavedaniyaṃ   phassaṃ   paṭicca   uppannaṃ  sukhindriyaṃ  taṃ
nirujjhati   taṃ   vūpasamatīti   pajānāti   .   dukkhavedaniyaṃ   bhikkhave  phassaṃ
paṭicca  .pe.  somanassavedaniyaṃ  bhikkhave  phassaṃ  paṭicca. Domanassavedaniyaṃ
bhikkhave   phassaṃ   paṭicca   .   upekkhāvedaniyaṃ   bhikkhave  phassaṃ  paṭicca
uppajjati   upekkhindriyaṃ   so   upekkhakova   samāno   upekkhakosmīti
pajānāti    tasseva   upekkhāvedaniyassa   phassassa   nirodhā   yantajjaṃ
vedayitaṃ   upekkhāvedaniyaṃ   phassaṃ   paṭicca   uppannaṃ  3-  upekkhindriyaṃ
taṃ nirujjhati taṃ vūpasamatīti pajānātīti.
     [956]  Pañcimāni  bhikkhave indriyāni. Katamāni pañca. Dukkhindriyaṃ
@Footnote: 1 Ma. saṅghaṭṭanasamodhānā. Yu. saṅghaṭṭanāsamodhānā. 2 Ma. nānābhāvāvinikkhepā.
@Yu. nānābhāvānikkhepā. 3 Ma. uppajjati.
Domanassindriyaṃ sukhindriyaṃ somanassindriyaṃ upekkhindriyaṃ.
     [957]    Idha    bhikkhave    bhikkhuno   appamattassa   ātāpino
pahitattassa   viharato   uppajjati   dukkhindriyaṃ   .  so  evaṃ  pajānāti
uppannaṃ   kho   me   idaṃ   dukkhindriyaṃ   tañca   kho  sanimittaṃ  sanidānaṃ
sasaṅkhāraṃ   sappaccayaṃ   tañca   animittaṃ   anidānaṃ   asaṅkhāraṃ   appaccayaṃ
dukkhindriyaṃ  uppajjissatīti  netaṃ  ṭhānaṃ  vijjatīti  .  so dukkhindriyañca
pajānāti      dukkhindriyasamudayañca      pajānāti     dukkhindriyanirodhañca
pajānāti     yattha     cuppannaṃ     dukkhindriyaṃ    aparisesaṃ    nirujjhati
tañca   pajānāti   .  kattha  cuppannaṃ  dukkhindriyaṃ  aparisesaṃ  nirujjhati .
Idha   bhikkhave   bhikkhu   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamajjhānaṃ  upasampajja  viharati .
Ettha   cuppannaṃ   dukkhindriyaṃ   aparisesaṃ   nirujjhati   .   ayaṃ   vuccati
bhikkhave    bhikkhu    aññāsi   dukkhindriyassa   nirodhaṃ   tathattāya   cittaṃ
upasaṃharati  1-.



             The Pali Tipitaka in Roman Character Volume 19 page 281-283. https://84000.org/tipitaka/read/roman_item.php?book=19&item=949&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=949&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=949&items=9              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=949&items=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=949              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]