ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [987]  Evamme  sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme
rāme  migāramātupāsāde  .  tatra  kho  bhagavā  bhikkhū  āmantesi katinaṃ
nu   kho   bhikkhave  indriyānaṃ  bhāvitattā  bahulīkatattā  khīṇāsavo  bhikkhu
aññaṃ   byākaroti   khīṇā   jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti pajānāmīti. Bhagavaṃmūlakā no bhante dhammā .pe.
     [988]  Ekassa  kho  bhikkhave  indriyassa  bhāvitattā  bahulīkatattā
khīṇāsavo  bhikkhu  aññaṃ  byākaroti  khīṇā  jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ
nāparaṃ itthattāyāti pajānāmīti. Katamassa ekassa. Paññindriyassa 2-.
@Footnote: 1 Yu. nikkaṅkhāhaṃ .    2 Yu. indriyassa.
     [989]    Paññavato   bhikkhave   ariyasāvakassa   tadanvayā   saddhā
saṇṭhāti    tadanvayaṃ    viriyaṃ    saṇṭhāti    tadanvayā    sati    saṇṭhāti
tadanvayo samādhi saṇṭhāti.
     [990]   Imassa   kho   bhikkhave   ekassa  indriyassa  bhāvitattā
bahulīkatattā    khīṇāsavo    bhikkhu    aññaṃ    byākaroti   khīṇā   jāti
vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti.



             The Pali Tipitaka in Roman Character Volume 19 page 293-294. https://84000.org/tipitaka/read/roman_item.php?book=19&item=987&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=987&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=987&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=987&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=987              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]