ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dutiyasikkhāpadaṃ
     [358]  Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme.
Tena  kho  pana  samayena  āyasmā  channo  sayaṃ  1- anācāraṃ ācaritvā
saṅghamajjhe    āpattiyā    anuyuñjiyamāno   aññenaññaṃ   paṭicarati   ko
āpanno   kiṃ   āpanno  kismiṃ  āpanno  kathaṃ  āpanno  kaṃ  bhaṇatha  kiṃ
bhaṇathāti   .  ye  te  bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti
vipācenti   kathaṃ   hi   nāma   āyasmā  channo  saṅghamajjhe  āpattiyā
anuyuñjiyamāno     aññenaññaṃ     paṭicarissati    ko    āpanno    kiṃ
āpanno   kismiṃ   āpanno   kathaṃ  āpanno  kaṃ  bhaṇatha  kiṃ  bhaṇathāti .
Athakho   te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā
āyasmantaṃ    channaṃ    paṭipucchi   saccaṃ   kira   tvaṃ   channa   saṅghamajjhe
āpattiyā      anuyuñjiyamāno      aññenaññaṃ      paṭicarasi      ko
āpanno   .pe.   kiṃ   bhaṇathāti  .  saccaṃ  bhagavāti  .  vigarahi  buddho
bhagavā    kathaṃ    hi   nāma   tvaṃ   moghapurisa   saṅghamajjhe   āpattiyā
anuyuñjiyamāno    aññenaññaṃ    paṭicarissasi    ko    āpanno   .pe.
Kiṃ   bhaṇathāti   netaṃ   moghapurisa   appasannānaṃ   vā   pasādāya  .pe.
Vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū    āmantesi  tenahi  bhikkhave
saṅgho   channassa   bhikkhuno   2-  aññavādakaṃ  ropetu  .  evañca  pana
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 atirekapāṭhena bhavitabbaṃ.
Bhikkhave ropetabbaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {358.1}  suṇātu  me  bhante  saṅgho  ayaṃ channo bhikkhu saṅghamajjhe
āpattiyā   anuyuñjiyamāno   aññenaññaṃ   paṭicarati   .   yadi   saṅghassa
pattakallaṃ   saṅgho   channassa   bhikkhuno  aññavādakaṃ  ropeyya  .  esā
ñatti.
     {358.2}  Suṇātu  me  bhante  saṅgho ayaṃ channo bhikkhu  saṅghamajjhe
āpattiyā   anuyuñjiyamāno   aññenaññaṃ   paṭicarati   .  saṅgho  channassa
bhikkhuno   aññavādakaṃ  ropeti  .  yassāyasmato  khamati  channassa  bhikkhuno
aññavādakassa ropanā so tuṇhassa yassa nakkhamati so bhāseyya.
     {358.3}  Ropitaṃ  saṅghena  channassa  bhikkhuno  aññavādakaṃ . Khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [359]  Athakho  bhagavā  āyasmantaṃ channaṃ anekapariyāyena vigarahitvā
dubbharatāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {359.1}   aññavādake   pācittiyanti   .   evañcidaṃ   bhagavatā
bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [360]   Tena   kho  pana  samayena  āyasmā  channo  saṅghamajjhe
āpattiyā     anuyuñjiyamāno     aññenaññaṃ     paṭicaranto    āpattiṃ
āpajjissāmīti  tuṇhībhūto  saṅghaṃ  viheseti  .  ye  te  bhikkhū  appicchā
.pe.   te   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  āyasmā
channo    saṅghamajjhe    āpattiyā    anuyuñjiyamāno   tuṇhībhūto   saṅghaṃ
Vihesessatīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ .pe.
Athakho   bhagavā   āyasmantaṃ   channaṃ   paṭipucchi   saccaṃ   kira  tvaṃ  channa
saṅghamajjhe   āpattiyā   anuyuñjiyamāno  tuṇhībhūto  saṅghaṃ  vihesesīti .
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  tvaṃ  moghapurisa
saṅghamajjhe      āpattiyā      anuyuñjiyamāno     tuṇhībhūto     saṅghaṃ
vihesessasi   netaṃ   moghapurisa   appasannānaṃ   vā   pasādāya   .pe.
Vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   tenahi  bhikkhave
saṅgho  channassa  bhikkhuno  1-  vihesakaṃ  ropetu  .  evañca pana bhikkhave
ropetabbaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {360.1}  suṇātu  me  bhante  saṅgho  ayaṃ channo bhikkhu saṅghamajjhe
āpattiyā   anuyuñjiyamāno  tuṇhībhūto  saṅghaṃ  viheseti  .  yadi  saṅghassa
pattakallaṃ saṅgho channassa bhikkhuno vihesakaṃ ropeyya. Esā ñatti.
     {360.2}  Suṇātu  me  bhante  saṅgho  ayaṃ channo bhikkhu saṅghamajjhe
āpattiyā   anuyuñjiyamāno   tuṇhībhūto   saṅghaṃ   viheseti   .   saṅgho
channassa   bhikkhuno   vihesakaṃ   ropeti  .  yassāyasmato  khamati  channassa
bhikkhuno vihesakassa ropanā so tuṇhassa yassa nakkhamati so bhāseyya.
     {360.3}  Ropitaṃ  saṅghena channassa bhikkhuno vihesakaṃ. Khamati saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [361]  Athakho  bhagavā  āyasmantaṃ channaṃ anekapariyāyena vigarahitvā
@Footnote: 1 atirekapāṭhena bhavitabbaṃ.
Dubbharatāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {361.1} aññavādake vihesake pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 235-238. https://84000.org/tipitaka/read/roman_item.php?book=2&item=358&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=358&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=358&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=358&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=358              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]