ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Sattamasikkhāpadaṃ
     [58]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū   acchinnacīvarake  bhikkhū  upasaṅkamitvā  evaṃ  vadenti  1-  bhagavatā
āvuso   anuññātaṃ   acchinnacīvarassa   vā   naṭṭhacīvarassa  vā  aññātakaṃ
gahapatiṃ   vā   gahapatāniṃ   vā   cīvaraṃ   viññāpetuṃ  viññāpetha  āvuso
cīvaranti  .  alaṃ  āvuso  laddhaṃ  amhehi  cīvaranti  .  mayaṃ  āvuso 2-
āyasmantānaṃ   atthāya  3-  viññāpemāti  .  viññāpetha  āvusoti .
Athakho   chabbaggiyā   bhikkhū   aññātake   4-   gahapatike  upasaṅkamitvā
etadavocuṃ  acchinnacīvarakā  āvuso  bhikkhū  āgatā detha nesaṃ cīvaranti 5-
bahuṃ cīvaraṃ viññāpesuṃ.
     {58.1}    Tena    kho    pana    samayena   aññataro   puriso
sabhāyaṃ     nisinno    aññataraṃ    purisaṃ    etadavoca    acchinnacīvarakā
ayyā  6-  āgatā  nesaṃ  7-  mayā  cīvaraṃ  dinnanti . Sopi evamāha
mayāpi   dinnanti   .   aparopi   evamāha   mayāpi   dinnanti  .  te
@Footnote: 1 Ma. Yu. vadanti .  2-3-4 Ma. Yu. ime pāṭhā natthi .  5 Ma. Yu. Rā. cīvarānīti.
@6 Ma. Yu. ayyo bhikkhū. evamīdise ṭhānesu .  7 Ma. Yu. tesaṃ.
Ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
na   mattaṃ   jānitvā   bahuṃ  cīvaraṃ  viññāpessanti  dussavaṇijjaṃ  1-  vā
samaṇā  2-  sakyaputtiyā  karissanti  paggāhikasālaṃ  vā  pasāressantīti.
Assosuṃ    kho    bhikkhū    tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ
vipācentānaṃ   .   ye   te   bhikkhū  appicchā  santuṭṭhā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  chabbaggiyā  bhikkhū  na
mattaṃ   jānitvā   bahuṃ   cīvaraṃ   viññāpessantīti  .  athakho  te  bhikkhū
bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  tumhe  bhikkhave  na  mattaṃ
jānitvā   bahuṃ   cīvaraṃ   viññāpethāti   .   saccaṃ  bhagavāti  .  vigarahi
buddho   bhagavā   kathaṃ  hi  nāma  tumhe  moghapurisā  na  mattaṃ  jānitvā
bahuṃ    cīvaraṃ    viññāpessatha    netaṃ   moghapurisā   appasannānaṃ   vā
pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {58.2}   tañce   aññātako  gahapati  vā  gahapatānī  vā  bahūhi
cīvarehi    abhihaṭṭhuṃ   pavāreyya   santaruttaraparamantena   bhikkhunā   tato
cīvaraṃ sāditabbaṃ tato ce uttariṃ sādiyeyya nissaggiyaṃ pācittiyanti.
     [59]  Tañceti  acchinnacīvarakaṃ  bhikkhuṃ  .  aññātako  nāma mātito
vā  pitito  vā  yāva  sattamā  pitāmahayugā  asambaddho . Gahapati nāma
yo   koci   agāraṃ  ajjhāvasati  .  gahapatānī  nāma  yā  kāci  agāraṃ
ajjhāvasati    .   bahūhi   cīvarehīti   bahukehi   cīvarehi   .   abhihaṭṭhuṃ
@Footnote: 1 Ma. dussavāṇijjaṃ .  2 Po. dussavāṇijā ime samaṇā.
Pavāreyyāti  yāvatakaṃ  icchasi  tāvatakaṃ  gaṇhāhīti . Santaruttaraparamantena
bhikkhunā   tato   cīvaraṃ   sāditabbanti  sace  tīṇi  naṭṭhāni  honti  dve
sāditabbāni   dve   naṭṭhāni   ekaṃ  sāditabbaṃ  ekaṃ  naṭṭhaṃ  na  [1]-
sāditabbaṃ   .   tato   ce   uttariṃ  sādiyeyyāti  taduttariṃ  viññāpeti
payoge   dukkaṭaṃ   paṭilābhena   nissaggiyaṃ   hoti   nissajjitabbaṃ  saṅghassa
vā  gaṇassa  vā  puggalassa  vā  .  evañca  pana  bhikkhave  nissajjitabbaṃ
.pe.  imaṃ  me  bhante  cīvaraṃ  aññātakaṃ gahapatikaṃ [2]- taduttariṃ viññāpitaṃ
nissaggiyaṃ   imāhaṃ   saṅghassa   nissajjāmīti   .pe.   dadeyyāti  .pe.
Dadeyyunti .pe. Āyasmato dammīti.
     [60]   Aññātake   aññātakasaññī   taduttariṃ   cīvaraṃ   viññāpeti
nissaggiyaṃ  pācittiyaṃ  .  aññātake  vematiko  taduttariṃ  cīvaraṃ  viññāpeti
nissaggiyaṃ    pācittiyaṃ    .   aññātake   ñātakasaññī   taduttariṃ   cīvaraṃ
viññāpeti     nissaggiyaṃ    pācittiyaṃ    .    ñātake    aññātakasaññī
āpatti   dukkaṭassa   .   ñātake   vematiko   āpatti   dukkaṭassa .
Ñātake ñātakasaññī anāpatti.
     [61]   Anāpatti   sesakaṃ  āharissāmīti  haranto  gacchati  sesakaṃ
tuyheva   hotūti   denti   na   acchinnakāraṇā  denti  na  naṭṭhakāraṇā
@Footnote: 1 Ma. Yu. kiñci .  2 Ma. Yu. upasaṅkamitvā.
Denti     ñātakānaṃ    pavāritānaṃ    attano    dhanena    ummattakassa
ādikammikassāti.
                   Sattamasikkhāpadaṃ niṭṭhitaṃ.
                        -------
                      Aṭṭhamasikkhāpadaṃ
     [62]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
puriso  pajāpatiṃ  etadavoca  ayyaṃ  upanandaṃ  cīvarena  acchādessāmīti .
Assosi   kho   aññataro  piṇḍacāriko  bhikkhu  tassa  purisassa  imaṃ  vācaṃ
bhāsamānassa   .   athakho  so  bhikkhu  yenāyasmā  upanando  sakyaputto
tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     upanandaṃ     sakyaputtaṃ
etadavoca   mahāpuññosi   tvaṃ   āvuso   upananda   amukasmiṃ  okāse
aññataro    puriso    pajāpatiṃ   etadavoca   ayyaṃ   upanandaṃ   cīvarena
acchādessāmīti. Atthāvuso maṃ so upaṭṭhākoti.
     {62.1}   Athakho   āyasmā   upanando   sakyaputto  yena  so
puriso   tenupasaṅkami   upasaṅkamitvā   taṃ   purisaṃ  etadavoca  saccaṃ  kira
maṃ  tvaṃ  āvuso  cīvarena  acchādetukāmosīti  .  api  mayya  1-  evaṃ
hoti   ayyaṃ  upanandaṃ  cīvarena  acchādessāmīti  .  sace  kho  maṃ  tvaṃ
āvuso   cīvarena   acchādetukāmosi   evarūpena   cīvarena  acchādehi
kyāhaṃ 2- tena acchannopi karissāmi yāhaṃ 3- na paribhuñjissāmīti.
     {62.2}  Athakho  so  puriso ujjhāyati khīyati vipāceti mahicchā ime
samaṇā  sakyaputtiyā  asantuṭṭhā  nayime  sukarā  cīvarena  acchādetuṃ  kathaṃ
@Footnote: 1 Ma. Yu. meyya. me ayyaiti dvīsupi vikappesu padacchedo.
@3 yaṃ ahanti padacchedo.
Hi  nāma  ayyo  upanando  mayā  pubbe appavārito [1]- upasaṅkamitvā
cīvare   vikappaṃ   āpajjissatīti   .  assosuṃ  kho  bhikkhū  tassa  purisassa
ujjhāyantassa   khīyantassa   vipācentassa   .  ye  te  bhikkhū  appicchā
santuṭṭhā   .pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
āyasmā    upanando    sakyaputto    pubbe    appavārito   gahapatikaṃ
upasaṅkamitvā  cīvare  vikappaṃ  āpajjissatīti  .  athakho  te bhikkhū bhagavato
etamatthaṃ   ārocesuṃ  .  saccaṃ  kira  tvaṃ  upananda  pubbe  appavārito
gahapatikaṃ  upasaṅkamitvā  cīvare  vikappaṃ  āpajjasīti  .  saccaṃ  bhagavāti .
Ñātako   te   upananda   aññātakoti   .   aññātako   bhagavāti  .
Aññātako    moghapurisa    aññātakassa    na    jānāti   paṭirūpaṃ   vā
appaṭirūpaṃ  vā  santaṃ  vā  asantaṃ  vā  tattha  nāma  tvaṃ moghapurisa pubbe
appavārito    aññātakaṃ    gahapatikaṃ    upasaṅkamitvā    cīvare   vikappaṃ
āpajjissasi   netaṃ   moghapurisa   appasannānaṃ   vā  pasādāya  pasannānaṃ
vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave   imaṃ  sikkhāpadaṃ
uddiseyyātha
     {62.3}    bhikkhuṃ    paneva    uddissa   aññātakassa   gahapatissa
vā    gahapatāniyā    vā    cīvaracetāpanaṃ    2-    upakkhaṭaṃ    hoti
@Footnote: 1 Ma. maṃ .  2 Ma. cīvaracetāpannaṃ. cīvaraṃ cetāpenti parivattenti etena
@cīvaramūlenāti cīvaracetāpannaṃ. yadādinā suttena nāgamoti ganthiyaṃ vuttaṃ. tasmā
@yebhuyyena cīvaracetāpannanti paṭhanti. taṃ pamāṇaṃ na hoti dvebhāvassa kāraṇābhāvato.
Iminā   cīvaracetāpanena  cīvaraṃ  cetāpetvā  itthannāmaṃ  bhikkhuṃ  cīvarena
acchādessāmīti  .  tatra  ce  so bhikkhu pubbe appavārito upasaṅkamitvā
cīvare  vikappaṃ  āpajjeyya  sādhu  vata maṃ āyasmā iminā cīvaracetāpanena
evarūpaṃ  vā  evarūpaṃ  vā  cīvaraṃ  cetāpetvā acchādehīti kalyāṇakamyataṃ
upādāya nissaggiyaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 40-46. https://84000.org/tipitaka/read/roman_item.php?book=2&item=58&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=58&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=58&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=58&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=58              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]