ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [618]   Anāpatti   samaye   aḍḍhamāsaṃ   nhāyati  atirekaḍḍhamāsaṃ
nhāyati    pāraṃ    gacchanto    nhāyati    sabbapaccantimesu   janapadesu
āpadāsu ummattakassa ādikammikassāti.
                   Sattamasikkhāpadaṃ niṭṭhitaṃ.
                            ---------

--------------------------------------------------------------------------------------------- page404.

Aṭṭhamasikkhāpadaṃ [619] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sambahulā bhikkhū ca paribbājakā ca sāketā sāvatthiṃ addhānamaggapaṭipannā honti . antarāmagge corā nikkhamitvā te acchindiṃsu . Sāvatthiyā rājabhaṭā nikkhamitvā te core sabhaṇḍe gahetvā bhikkhūnaṃ santike dūtaṃ pāhesuṃ āgacchantu bhaddantā sakaṃ sakaṃ cīvaraṃ sañjānitvā gaṇhantūti . bhikkhū cīvaraṃ 1- na sañjānanti . Manussā 2- ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhaddantā attano attano cīvaraṃ na sañjānissantīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. {619.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca saṅghasuṭṭhutāya saṅghaphāsutāya .pe. saddhammaṭṭhitiyā vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {619.2} navaṃ pana bhikkhunā cīvaralābhena tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbaṃ nīlaṃ vā kaddamaṃ vā kāḷasāmaṃ vā . anādā ce bhikkhu tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Ma. te.

--------------------------------------------------------------------------------------------- page405.

Navaṃ cīvaraṃ paribhuñjeyya pācittiyanti. [620] Navaṃ nāma akatakappaṃ vuccati . cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ . tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbanti antamaso kusaggenapi ādātabbaṃ . nīlaṃ nāma dve nīlāni kaṃsanīlaṃ palāsanīlaṃ . kaddamo nāma odako vuccati . Kāḷasāmaṃ nāma yaṅkiñci kāḷakaṃ 1- . anādā ce bhikkhu tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇanti antamaso kusaggenapi anādiyitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjati āpatti pācittiyassa. [621] Anādinne anādinnasaññī paribhuñjati āpatti pācittiyassa . anādinne vematiko paribhuñjati āpatti pācittiyassa. Anādinne ādinnasaññī paribhuñjati āpatti pācittiyassa . Ādinne anādinnasaññī āpatti dukkaṭassa . ādinne vematiko āpatti dukkaṭassa. Ādinne ādinnasaññī anāpatti. [622] Anāpatti ādiyitvā paribhuñjati kappo naṭṭho hoti kappakatokāso jiṇṇo hoti kappakatena akappakataṃ saṃsibbitaṃ hoti aggaḷe anuvāte paribhaṇḍe ummattakassa ādikammikassāti. Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ. -------- @Footnote: 1 Ma. Yu. kāḷasāmakaṃ.


             The Pali Tipitaka in Roman Character Volume 2 page 403-405. https://84000.org/tipitaka/read/roman_item.php?book=2&item=618&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=618&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=618&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=618&items=5&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=618              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]