![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
[22] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ @Footnote: 1 Ma. Yu. nīvaraṇappahānavaggo. Abhāvitaṃ akammaniyaṃ hoti yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave abhāvitaṃ akammaniyaṃ hotīti. [23] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ bhāvitaṃ kammaniyaṃ hoti yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave bhāvitaṃ kammaniyaṃ hotīti. [24] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ abhāvitaṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave abhāvitaṃ mahato anatthāya saṃvattatīti. [25] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ bhāvitaṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave bhāvitaṃ mahato atthāya saṃvattatīti. [26] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ abhāvitaṃ apātubhūtaṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave abhāvitaṃ apātubhūtaṃ mahato anatthāya saṃvattatīti. [27] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ bhāvitaṃ pātubhūtaṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave bhāvitaṃ pātubhūtaṃ mahato atthāya saṃvattatīti. [28] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ abhāvitaṃ abahulīkataṃ mahato anatthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave abhāvitaṃ abahulīkataṃ mahato anatthāya saṃvattatīti. [29] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ bhāvitaṃ bahulīkataṃ mahato atthāya saṃvattati yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave bhāvitaṃ bahulīkataṃ mahato atthāya saṃvattatīti. [30] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ abhāvitaṃ abahulīkataṃ dukkhādhivāhaṃ hoti yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave abhāvitaṃ abahulīkataṃ dukkhādhivāhaṃ hotīti. [31] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ bhāvitaṃ bahulīkataṃ sukhādhivāhaṃ hoti yathayidaṃ bhikkhave cittaṃ cittaṃ bhikkhave bhāvitaṃ bahulīkataṃ sukhādhivāhaṃ hotīti. Vaggo 1- tatiyo.The Pali Tipitaka in Roman Character Volume 20 page 5-7. https://84000.org/tipitaka/read/roman_item.php?book=20&item=22&items=10 Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=20&item=22&items=10&mode=bracket Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=22&items=10 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=22&items=10 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=22 Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]