ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [296]  50  Dvemā  bhikkhave  parisā  katamā  dve  adhammavādinī
ca   parisā  dhammavādinī  ca  parisā  .  katamā  ca  bhikkhave  adhammavādinī
parisā   idha   bhikkhave  yassaṃ  parisāyaṃ  bhikkhū  adhikaraṇaṃ  ādiyanti  dhammikaṃ
vā   adhammikaṃ   vā   te  taṃ  adhikaraṇaṃ  ādiyitvā  na  ceva  aññamaññaṃ
saññāpenti    na    ca   saññattiṃ   upagacchanti   na   ca   nijjhāpenti
na    ca    nijjhattiṃ    upagacchanti   te   asaññattibalā   anijjhattibalā
appaṭinissaggamantino    tameva    adhikaraṇaṃ    thāmasā    parāmassa   1-
abhinivissa    voharanti    idameva    saccaṃ   moghamaññanti   ayaṃ   vuccati
bhikkhave  adhammavādinī  parisā  .  katamā  ca  bhikkhave  dhammavādinī  parisā
idha   bhikkhave   yassaṃ   parisāyaṃ   bhikkhū  adhikaraṇaṃ  ādiyanti  dhammikaṃ  vā
adhammikaṃ  vā  te  taṃ  adhikaraṇaṃ  ādiyitvā  aññamaññaṃ  saññāpenti  ceva
@Footnote: 1 Ma. parāmāsā.

--------------------------------------------------------------------------------------------- page96.

Saññattiñca upagacchanti nijjhāpenti ca 1- nijjhattiñca upagacchanti te saññattibalā nijjhattibalā paṭinissaggamantino na tameva adhikaraṇaṃ thāmasā parāmassa 2- abhinivissa voharanti idameva saccaṃ moghamaññanti ayaṃ vuccati bhikkhave dhammavādinī parisā . Imā kho bhikkhave dve parisā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yadidaṃ dhammavādinī parisāti. Parisavaggo pañcamo. [3]- Paṭhamo paṇṇāsako samatto. ----------


             The Pali Tipitaka in Roman Character Volume 20 page 95-96. https://84000.org/tipitaka/read/roman_item.php?book=20&item=296&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=20&item=296&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=20&item=296&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=296&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=296              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]