ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [167]  Athakho  āyasmā  sārīputto yenāyasmā mahāmoggallāno
tenupasaṅkami    upasaṅkamitvā    āyasmatā    mahāmoggallānena   saddhiṃ
sammodi    sammodanīyaṃ    kathaṃ    sārāṇīyaṃ    vītisāretvā    ekamantaṃ
Nisīdi    ekamantaṃ   nisinno   kho   āyasmā   sārīputto   āyasmantaṃ
mahāmoggallānaṃ    etadavoca   catasso   imā   āvuso   moggallāna
paṭipadā    katamā    catasso   dukkhā   paṭipadā   dandhābhiññā   dukkhā
paṭipadā   khippābhiññā   sukhā   paṭipadā   dandhābhiññā   sukhā   paṭipadā
khippābhiññā   imā   kho   āvuso   catasso  paṭipadā  imāsaṃ  āvuso
catassannaṃ   paṭipadānaṃ   katamaṃ  te  paṭipadaṃ  āgamma  anupādāya  āsavehi
cittaṃ   vimuttanti  .  catasso  imā  āvuso  sārīputta  paṭipadā  katamā
catasso     dukkhā     paṭipadā     dandhābhiññā     dukkhā    paṭipadā
khippābhiññā     sukhā     paṭipadā     dandhābhiññā    sukhā    paṭipadā
khippābhiññā   imā   kho   āvuso   catasso  paṭipadā  imāsaṃ  āvuso
catassannaṃ   paṭipadānaṃ   yāyaṃ   paṭipadā   dukkhā   khippābhiññā  imaṃ  me
paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttanti.
     [168]    Athakho    āyasmā    mahāmoggallāno   yenāyasmā
sārīputto    tenupasaṅkami   upasaṅkamitvā  āyasmatā  sārīputtena  saddhiṃ
sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi
ekamantaṃ    nisinno    kho   āyasmā   mahāmoggallāno   āyasmantaṃ
sārīputtaṃ  etadavoca  catasso  imā  āvuso  sārīputta  paṭipadā  katamā
catasso   dukkhā   paṭipadā   dandhābhiññā   dukkhā  paṭipadā  khippābhiññā
sukhā     paṭipadā     dandhābhiññā     sukhā    paṭipadā    khippābhiññā
imā   kho   āvuso   catasso   paṭipadā   imāsaṃ   āvuso  catassannaṃ
Paṭipadānaṃ   katamaṃ   te   paṭipadaṃ   āgamma   anupādāya  āsavehi  cittaṃ
vimuttanti   .   catasso   imā   āvuso  moggallāna  paṭipadā  katamā
catasso   dukkhā   paṭipadā   dandhābhiññā   dukkhā  paṭipadā  khippābhiññā
sukhā     paṭipadā     dandhābhiññā     sukhā    paṭipadā    khippābhiññā
imā   kho   āvuso   catasso   paṭipadā   imāsaṃ   āvuso  catassannaṃ
paṭipadānaṃ    yāyaṃ   paṭipadā   sukhā   khippābhiññā   imaṃ   me   paṭipadaṃ
āgamma anupādāya āsavehi cittaṃ vimuttanti.



             The Pali Tipitaka in Roman Character Volume 21 page 207-209. https://84000.org/tipitaka/read/roman_item.php?book=21&item=167&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=167&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=167&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=167&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=167              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]