ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [17]   Cattārīmāni   bhikkhave   agatigamanāni   katamāni   cattāri
chandāgatiṃ    gacchati    dosāgatiṃ   gacchati   mohāgatiṃ   gacchati   bhayāgatiṃ
gacchati imāni kho bhikkhave cattāri agatigamanānīti.
         Chandā dosā bhayā mohā    yo dhammaṃ ativattati
         nihīyati tassa yaso               kāḷapakkheva candimāti.
     [18]   Cattārīmāni   bhikkhave   nāgatigamanāni   katamāni  cattāri
na   chandāgatiṃ   gacchati   na   dosāgatiṃ   gacchati   na  mohāgatiṃ  gacchati
na bhayāgatiṃ gacchati imāni kho bhikkhave cattāri nāgatigamanānīti.
         Chandā dosā bhayā mohā     yo dhammaṃ nātivattati
         āpūrati tassa yaso               sukkapakkheva candimāti.
     [19]   Cattārīmāni   bhikkhave   agatigamanāni   katamāni   cattāri
chandāgatiṃ    gacchati    dosāgatiṃ   gacchati   mohāgatiṃ   gacchati   bhayāgatiṃ
Gacchati imāni kho bhikkhave cattāri agatigamanānīti.
         Chandā dosā bhayā mohā     yo dhammaṃ ativattati
         nihīyati tassa yaso                kāḷapakkheva candimāti.
     Cattārīmāni    bhikkhave    nāgatigamanāni   katamāni   cattāri   na
chandāgatiṃ    gacchati    na   dosāgatiṃ   gacchati   na   mohāgatiṃ   gacchati
na bhayāgatiṃ gacchati imāni kho bhikkhave cattāri nāgatigamanānīti.
         Chandā dosā bhayā mohā     yo dhammaṃ nātivattati
         āpūrati tassa yaso               sukkapakkheva candimāti.
     [20]  Catūhi  bhikkhave  dhammehi  samannāgato  bhattuddesako yathābhataṃ
nikkhitto   evaṃ   niraye   katamehi   catūhi  chandāgatiṃ  gacchati  dosāgatiṃ
gacchati   mohāgatiṃ   gacchati   bhayāgatiṃ   gacchati   imehi   kho   bhikkhave
catūhi   dhammehi   samannāgato   bhattuddesako   yathābhataṃ  nikkhitto  evaṃ
niraye   .  catūhi  bhikkhave  dhammehi  samannāgato  bhattuddesako  yathābhataṃ
nikkhitto   evaṃ   sagge   katamehi   catūhi   na   chandāgatiṃ  gacchati  na
dosāgatiṃ  gacchati  na  mohāgatiṃ  gacchati  na  bhayāgatiṃ  gacchati  imehi  kho
bhikkhave    catūhi    dhammehi    samannāgato    bhattuddesako    yathābhataṃ
nikkhitto evaṃ saggeti.
               Yekeci kāmesu asaññatā janā
               adhammikā honti adhammagāravā
               chandā ca dosā ca bhayā ca gāmino
               Parisakasaṭo 1- ca panesa vuccati
               evaṃ hi vuttaṃ samaṇena jānatā
               tasmā hi te sappurisā pasaṃsiyā
               dhamme ṭhitā ye na karonti pāpakaṃ
               na chandadosā na bhayā ca gāmino.
               Parisāya maṇḍo ca panesa vuccati
               evaṃ hi vuttaṃ samaṇena jānatāti.
                     Caravaggo dutiyo.
                        Tassuddānaṃ
         cāraṃ sīlaṃ padhānāni           saṃvaraṃ paññattipañcamaṃ
         sokhummaṃ tayo agatī          bhattuddesena te dasāti.
                      -----------



             The Pali Tipitaka in Roman Character Volume 21 page 23-25. https://84000.org/tipitaka/read/roman_item.php?book=21&item=17&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=21&item=17&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=21&item=17&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=17&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=17              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]